________________ 946 // मणिपति चरित्रम्. // 44 // योऽतितुङ्गगजाऽऽकीर्ण-श्चलत्कल्लोलमालिकः / घोरघोषः पुरं स्तृण्वन् विष्वकपरबलायते // 946 // यो मीन-मकरोपेतो महिमानं दधद् भृशम् / श्याममूर्तिमहारत्न-नक्षत्रादयोऽम्बरायते // 947 // पिशङ्गीर्वानलज्वालामूर्धजो भीमनिस्वनः। फेनाऽट्टहाससंयुक्तो यः पिशाचायतेऽधिकम् // 948 ॥मेतार्यकथाईदृशं तं नदीनाथ-मीयिवांसं निरीक्ष्य सः / अभयो निश्चिकायाऽलं चेष्टेयं त्रैदशी ध्रुवम् // 949 // नकम्. ततः स देवतोऽवश्य मेतार्य इति भूभुजा / नापयित्वाम्बुधौ कन्यां महर्योदाहितः स्वकाम् // 950 // ततो राज्ञा निजां कन्यां दत्तां वीक्ष्य परैरपि / दत्ताः स्वकन्यका यस्माद् 'यथा राजा तथा प्रजा॥९५१॥ ताभिः सार्धमसौ हृष्टो मेतार्यो वुभुजे सुखम् / आखण्डल इवाऽखण्डमप्सरोभिर्विमत्सरः॥ 952 // अथ क्रमेण पूर्णेषु द्वादशाब्देष्वसौ पुनः / समेत्य त्रिदशोऽभाणीद् भद्र ! स्वस्मै हितं कुरु // 953 // 4 तच्छुत्वा ताभिरप्युच्चैः स्त्रीभिरभ्यर्थितः सुरः। एतावत्यः समा नोऽपि मुच्यन्तां दयया विभो! 954 // येनैनमनुगच्छामो वयमप्यस्तमन्मथाः। सन्तो हि याचिताः सन्तःप्राणानपि ददत्यलम् // 9 // ततो दाक्षिण्यतस्तासां प्रत्यश्रूयत तबचो / गीर्वाणेनाऽथवा 'सन्तो दाक्षिण्यात् किं न कुर्वते ?? // 956 // 44 // भूयोऽपि विषयान् भोक्तुं ततस्ताभिः समन्वितः / प्रारेभेऽन्यभवोपात्त-पुण्यसंभारढौकितान् // 957 // 3 क्रमेण तान्यपि प्रान्स द्वादशाऽब्दान्यगुर्द्वतम् / विषयासक्तस्य तस्यैकं दिनं यबदनापदः // 958 //