SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ हारकथा नकम् BAESAR अतस्समर्पयाम्येनं वानरायैव सत्वरम् / विचार्येति तथा चके विचारोऽन्ते शुभाय हि // 459 // ततोहरिस्तमादाय चिन्तयामाम तरक्षणाद् / यस्यैव स्थापयिष्यामि गेहे वध्यः स भूभुजः // 10 // ततश्च किंतयाऽनर्य-प्राणहत्या प्रयोजनं कृतया मे महापाप-कारिण्या पापकर्मणः // 461 // एष राजा किलात्यर्थ मुनिभक्तः प्रगीयते / अतः क्षिपामि तत्पाधं विचिन्त्येति स वानरः॥ 42 // प्रतिमासंस्थमुस्थित-सूरेयस्य गले ययौ / अथाऽगात् प्रथमे यामे प्रतिजागरितुं शिवः / 463 // तसूरि दिव्यहारेण कण्ठस्थेन विभूषितं / दृष्ट्वाऽचिन्ति स हारोऽयं यदर्थ व्याकुलोऽभयः // 464 // अहो!! केनाऽप्यनार्येण कीटक पापमनुष्ठितं / किं कार्यमधुनेत्युर-र्याकु.लोऽगादुपाश्रयम् // 465 // तत्र प्रविशता तेन शिवेन भयसंभ्रमाद् / नैषेधिकीमकृत्वैव मोचेऽभयमुपस्थितम् // 466 // तं निशम्याऽभयेनोचे मुने ! कस्माद् भयं तव / स प्राह संस्मृतं पूर्व-मनुभूतं भयं शृणु // 467 // उज्जयिन्यां वणिक्पुत्रो बभुवतुः सहोदरौ / शिवारव्य-शिवदत्ताख्या-वावा परमनिर्धनो // 468 // ततो द्रविणकाक्षाभ्यां गत्वा सौराष्ट्रमण्डलम् / आवाभ्यामर्जितं द्रव्य-मायासैहुभिर्वहु // 469 // तद् दो नकुसके कृत्वा कटयां बद्ध्वा ततः पुनः। प्रत्यागतौ गृहं वुद्धि-र्या जाता तो निशामय॥४ // यदाऽसो मम हस्तस्थ-स्तदाऽहं समचिन्तयं / भ्रातरं हन्मि येनाऽयं स्यान् ममैव हि केवलम् // 471 // AEHENERAबर
SR No.600401
Book TitleManipati Rajarshi Charitam
Original Sutra AuthorN/A
AuthorJambukavi, Bhagwandas Pt
PublisherHemchandra Granthmala
Publication Year1922
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy