________________ मणिपति // 22 // नकम्. तत्र च- बुभुक्षासहनायाऽऽया स्थैर्यार्य तदन्तरा / तृतीया कालबोधार्थ निस्सङ्गार्थ चतुर्थिका // 446 // शरीरबलनाशेऽपि चित्तवृत्यर्थमादरात् / पचमाऽभ्यस्यते पाह-जिनकल्पं विधित्सुभिः॥४४७॥ चरित्रतम ततोऽसौ सुस्थिताऽऽचार्यों भावयन सस्वभावनां / तस्यावभयशालायां संसारोबिग्नमानसः॥ 448 // हारकथाताबाऽभ्यस्पनिरभ्यस्याः प्रतिमाः पञ्च साधुभिः / जाते महत्यपि त्रासे फिलाक्षोभ्यत्वकांक्षया // 449 // प्रथमोपाश्रयस्याऽन्ते वितीया तबहिः स्मृताः। तृतीया चत्वरे ज्ञेया चतुर्थी शून्यवेश्मनि // 450 // पश्चमी पितृषने भीमे भयसंभ्रमवर्जितः। विधेयेति महात्मानः प्राहुः सिद्धान्तवेदिनः // 451 / / तत्र सत्त्वाच्यतुलनां द्वितीयमतिमामसौ / उपाश्रयाद् पहिः स्थित्वा सन्ध्याया प्रत्यपद्यत // 452 // अभयस्तु सर्वतो भान्त्वा हारवार्ता कथञ्चन / नोपलेभे यदा श्रान्त-स्तदेदं समचिन्तयत् / / 453 // अहो !! नालम्भि वार्ताऽपि मया हारस्य वासराः / परिपूर्णाश्च न जाने किं विधाता श्वःप्रमुर्ममा|४५४॥ अथवा निशि शान्ताऽऽत्मा पर्युपासे मुनीश्वरान् / प्रातस्तु भविता यत्तद् द्रक्ष्यामः किं विचिन्तितः // इति ध्यात्वा जगामाऽसौ सन्ध्यायां यत्युपाश्रयम् / त्यक्ताऽलङ्कारसम्बन्धः पौषधनतमग्रहीद् // 456 // अत्रान्तरे झटित्येव हारस्याऽप्राप्तिखेदितम् / अभयं चन्द्रिकाम्भोभिः सेक्तुं चन्द्रः समुथयो / 457 // // 22 // इतश्च मणिकारस्य ज्येष्ठपुत्रेण चिन्तितं / यद्ययं ज्ञास्यते हार-स्ततोऽनर्थों भविष्यति // 458 //