SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ हारकथा नकम्. ACCAECEOकाजल स्नानं कृत्वाऽथ सा देवी यावद् भूषयितुं वपुः / उपचक्रमे तावत्तं दिव्यहारं स्म नेक्षते // 433 // पप्रच्छ चेटिकां भद्रे ! क्व हारः पटलाद् गतः / को वेह मम मज्जन्त्याः समागाद्यस्तमग्रहीत् ? // 434 // सा प्राह देव्यहं कश्चि-न्न जाने कोऽपि चाऽहरत् / कस्य वा त्वयि ननु स्नान्त्या मिहाऽऽगमनसंभव॥४३॥ ततश्चिरं निभाल्याऽसौ यदा त्वाप्तवती न तत् / तदा समेत्य भूपाय दीनचंता न्यवेदयत् // 436 // - तस्य शुद्ध्यर्थमुर्वीशे-नाऽऽकुलेनाऽऽत्मनः पुरे / पटहो दापयांचक्रे महच्छन्दन सत्वरम् // 437 / / - येनाऽदर्शि महीनाथदिव्यहारः क्वचित् स्थित आख्यातु सोऽन्यथा दण्ड-स्तस्याऽकाण्डे पतिष्यति४३८॥ एवमुधाषितेप्युच्चै-यंदा कश्चिन्न किञ्चन / आचचक्षे तदा राज्ञा समादेश्यभयोऽभयः॥ 439 // सप्ताऽहोरात्रमध्ये त्वं यदि हारं न लप्स्यते / ततस्ते जीवितं नास्ति मत्वेदं स्वं हितं कुरु // 440 // तत्वा त्रिचतुष्कादि-स्थानेष्वन्वेष्टमु यमं / चक्रेभयकुमारोऽपि पित्राऽऽज्ञाभारभारितः // 441 // तदा च सुस्थिताऽऽचार्यो-न्वितस्तत्रागमत् पुरिं / शिव-सुव्रत-धनद-पोनकाख्यश्च साधुभिः॥ 442 // तदा च सूरिणा तेने जिनकल्पं जिघृक्षुणा / पञ्चभिर्भावनाभिः स्वं येते भावयितुंतराम् // 443 // - कुञ्चिकोऽवोचन भगवन् भवन्ति कति भावनाः / तत्स्वरूपं च कीदृक् स्यादथो मणिपतिराख्यत् // 444 // तपसा सव-सूत्राभ्या-मेकत्वेन बलेन च / तुलना पञ्चधा प्रोक्ता जिनकल्पं जिघृक्षतः / / 445 // . CCCCCE%ब
SR No.600401
Book TitleManipati Rajarshi Charitam
Original Sutra AuthorN/A
AuthorJambukavi, Bhagwandas Pt
PublisherHemchandra Granthmala
Publication Year1922
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy