SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ BCउलान तनिशम्य महीशेन हृदये संप्रधारितम् / अवश्यमीदृशं कर्म पद्मावत्याः परं यदि // 804 // तदयुक्तं तयाऽकारि राज्यलोभाऽभिभूतया / यन्मजिघांसया पुत्रौ निजावीषन मारितो ? // 8.5 // पूर्वमेव मया राज्यं दीयमानं स्वयं न किम् / अम्बयाऽग्राहि सत्यं हि स्त्रियः पाश्चात्यबुद्धयः॥८०६॥ तदिदानीमपि श्रेयः कर्तु युक्तं धिया मुदा / आहूयाभिहिता राज्ञा रहः पद्मावती शनैः॥ 807 // अम्ब ! प्रागेव किं राज्यं दीयमानं स्वयं मया। नागृह्यत त्वया लोक-प्रत्यक्षं शोभया सह ? // 808 // येनैवमकृतस्वार्थ-माहन्तुमभिवाञ्छसि / गृहन्त्या वा तवैवेवं स्यान्मुखच्छायाऽत्र कीदृशी / / 809 / / तत्सर्वथा न चाम्ब स्वमकार्षारिदं मनः / को दोषस्तेऽथवा धातु-रायत्तं सर्वमेव हि // 810 // तन्मातरधुनाऽप्येतत् त्वमुताभ्यां निवेदितम् / राज्यं तिष्ठ सुखेनाऽहं प्रव्रजिष्याम्यहं पुनः॥८११ // इत्युक्त्वाऽऽसद्य राज्यस्य भारं तत्पुत्रयोः स्वयम् / प्रावाजीच्छ्रीरथाचार्य-समीपे स महीपतिः // 812 // किंच- इतबोजयिनीपुर्ण गुणचन्द्र-पुरोधसोः। तनूजो बाडमुद्धलौतिष्ठतः स्म महछायो / / 813 // भिक्षार्थमागताम् साधून प्राप्य लोकस्य पश्यतः सततं कर्णनामोच्चै-अक्रतुः करमामसौ // 814 // ततस्तपस्विमिर्मीत-गृहमेव दवीयसा / पर्यत्यज्यत सापायं प्रवेष्टुं कोऽथ वेच्छति / / 815 // इयं चाऽश्रावि वार्ताऽयो मुनिचन्द्रेण धीमता। श्रीरथाचार्यपादान्त-वर्तिना लोकवाक्यतः॥८१६ //
SR No.600401
Book TitleManipati Rajarshi Charitam
Original Sutra AuthorN/A
AuthorJambukavi, Bhagwandas Pt
PublisherHemchandra Granthmala
Publication Year1922
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy