SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ SE%ak . ब-बESe% ततो विकल्पया बुद्ध्या चेटयाऽसौ तत्करेऽर्पितः / वीक्षस्व झटितीत्येवं ब्रूवत्या मोदको मुदा ॥७९१।।पद्मावत्यापि तद्धस्ताद् गृहीत्वा निजपाणिना। प्रागेव विषदग्धेन पस्पृशे मोदकश्चिरम् // 792 // चरित्रम. अहो ! चारुसुगन्धिश्च मोदकोऽयमितीदृशम् / ब्रुवाणयाऽर्पितश्चेट्यै झगित्येव तया पुनः / / 793 // *मेतार्यकथाततश्चेट्या तदुद्यानं गत्वाऽसौ मोदकोऽपितः / प्रणामपूर्वकं राज्ञे मुनिचन्द्राय सत्वरम् // 794 / / नकम्. गृहीत्वा भूभुजाऽचिन्ति कथमद्येतयोरहम् / अभुक्तयोलघुभ्रात्रो-रेनं मोदकमात्मना // 795 // इति वुद्ध्या द्विधा कृत्वा मोदकं पार्श्ववर्तिने / भातृयुग्माय स प्रादान् मुनिचन्द्रः प्रीतिपूर्वकम् // 796 // गृहीत्वा यावदारब्धः प्राशितुं मोदकं मुदा / तावद्विषेण तेनाऽऽशु तावाऽऽक्रान्तौ समन्ततः / / 797 // धरण्यां पेततुष्टिं बभञ्जतुरथ क्षणात् / विनष्टप्रत्यभिज्ञानौ निर्यत्फेनाऽऽननाम्बुजौ // 798 // तौ दृष्ट्वा तादृशौ राज्ञा विषग्रस्ताविमाविति / विज्ञाय पायितौ स्वर्ण चूर्णीकृत्य विषापहम् / / 799 // ततः स्वर्णेन विध्वस्ते विषवेगे समन्ततः / सूर्येणेव तमस्तोमे तो ससंज्ञौ बभूवतुः // 800 // ततस्तज्जीवनात् स्वस्थ-बेटी पप्रच्छ भूपतिः। भद्रे ! स्वजीवितोद्विग्मः कः समाचरदीदृशम् // 801 // सा भीता प्राह देवाध्यं धारिण्या मे समर्पितः / पद्मावत्या तु महस्ताद् गृहीत्वा क्षणमीक्षितः // 802 // // 38 // देवाऽन्तिकं मयानीतो यथा कश्चिन्न पश्यति / एतावदेव जानेऽहं नाऽपरं किञ्चिदग्रतः॥ 803 //
SR No.600401
Book TitleManipati Rajarshi Charitam
Original Sutra AuthorN/A
AuthorJambukavi, Bhagwandas Pt
PublisherHemchandra Granthmala
Publication Year1922
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy