________________ R सुकुमारि काकथा Kलीवभूवुः समन्ततः परचक्राणि, पाटयांचकुर्वर्तनीमुद्धृत्ताः पाटचराः, चख्नुर्नगरमध्य एव क्षात्राणि तस्कराः, | त्रोटयामासुर्युवतिजनस्य स्वर्णपूर्णकर्णान् गतकाराः, चिच्छिदुर्वणिग्जनस्य सहिरण्योत्तरीयग्रन्थीन् ग्रन्थिच्छेदकाः, किंबहुना ! नायकरहितेवोपप्लुता समस्ता सा नगर्यभृत् / ततस्तां तादृशीमुपद्रुतां पुरं विलोक्य राजपालनचिकीर्षया विमलतरमतिसंपदुपेता मन्त्रिणो 'अहो ! विनष्टं | राज्यमिदं यचन्यो राजा नाऽत्र स्थाप्यते' इति वुद्ध्या तस्यैव जितशत्रोयेष्ठ पुत्रमेकान्तेऽभिदधुः। यदुत भोः कुमार ! नीतिशास्त्रसुनिवारितातिमन्मथक्रीडानिरतस्त्वत्पिता हारयति(यितुं) लग्नः परैः सांप्रतं कुलक्रमागतां राज्यलक्ष्मी, तद् यदि "भवादृशा अपि राज्यधूर्धरणसमर्थस्कन्धास्तां हार्यमाणामुपेक्ष्य तूष्णीमासते 'ततो हन्त गता मनस्विता निराश्रयतया' अतः कथमपि स्वपितरमस्मानिष्काश्य वशीकृतहस्त्य-श्व-रथ-पदातिचतुरङ्गाबल प्रतिपद्यस्व स्वयमेव राज्यलक्ष्मों, येन ते भुजतरुवरच्छायां समाश्रित्य निवृत्तोवृत्तशत्रुपक्षोपजनितोपतापा | वयं सुखमास्महे इति। ततस्तं मन्त्रिवचनमाकर्ण्य कुमारेणाऽभ्यधायि-भोः भोः मन्त्रिणो यूयं तावदवश्यमेव यक्रियमाणं विभूत्यै भवति तदुपदिशथ, अन्यथा सचिवपदमेवाऽयोग्यतया पूर्वजान रोपयेयुः, अतो यद्भवद्भ्योऽभि| रुचितं तदविलम्बितं संपादयिष्यामि, उत्तिष्ठ यूयमिति / नका . "ॐन्सपल ECE% A