________________ णिपति सुकुमारि विनम्बबालउद्रका तद् भोः कुञ्चिक ! मेतार्यों यथा नास्यत् स सन्मुनिः। कृपया क्रौश्चमप्यात्म-प्राणनाशविधायिने९९८॥ तथाऽन्येऽपि महात्मनः परेणाऽपहृतं धनम् / आचक्षतेऽपि नाऽऽदातुं किमु वुद्धि प्रकुर्वते ? // 999 // चरित्रम्। // इति मेतार्यर्षिकथानकम् // अथ श्रुत्वा वचो भिक्षो-रात्मगौरवसूचकम् / उवाच कुञ्चिको नीच-वृत्तिं तां दर्शयन् मुनेः // 1000 // मेतार्यसदृशं भिक्षो! किमात्मानं प्रभाषसे ? / सुकुमारिकया तुल्यं त्वामहं हि विभावये॥१॥ / तथाहि-आसीद् अनवरतप्रवर्तमानमहामहोत्सवशतमुदितजननिकरविराजितत्रिक-चतुष्क-चत्वरादिप्रवेशोपशोभिता चम्पाऽभिधा राजधानी / तस्यां विहितास्पदो निष्पन्दीकृतनैकृतिविकृतिपरारातिचक्रप्रणतिपरोत्त- काकथा. माङ्गमौलिलालितचरणसरसिरुहः श्रीजितशत्रुर्नामाऽवनीपतिः / तस्य च शिशिरकिरणस्येव रोहिणी, नरक नकम्. रिपोरिव लक्ष्मी, धूर्जटेरिव तुहिनगिरिजा, अत्यन्तवल्लभा, कुल-रूप-सौन्दयौं-दार्याऽलंकृता सुकुमारिकाsभिधानाऽग्रमहिषी बभूव / तयाऽसावनवरतसुरतलीलाविलासाऽपहृतहृदयो न ददावास्थानं, न शुश्राव धर्मशास्त्रम्, न चकार लोकतृप्ति, नाऽनुशशास दुष्टचेटितानि, न गणयामास सदुपदेशं; सर्वथा तदेकीभूत इव, तदाऽऽत्मक इव, तदनुपविष्ट इव, ॐ॥ 46 // परित्यक्तसमस्तराजकार्य आसांचक्रे / ततो मनसिशयतिमिरपिहितनयनयुगलो नरपति क्षतेऽस्मान् इति प्रब