SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ मणिपति // 47 // ततो 'महाप्रसादः' इति वचनमुच्चारयन्तः समभिलषितार्थप्रसिस्था प्रहसितवदनाः समुदतिष्ठन् मन्त्रिमुख्याः, ततोऽन्यस्मिन्नहनि समस्तं हस्त्य-श्वादिषलमात्मवशीकृत्य कुमारेण सदेवीको नृपतिस्तां योगमदिरा पायितः, यया पीतमात्रयाऽसावुपरत इव मूञ्छित इव परायत्त इव सहसा बभूव / ततश्च कुमारेण मदवशविवशोऽयं वर्तते, इति पुरुषैर्महाशय्यारूढ एव सदेवीको नृपतिरुत्क्षिप्यातिगहनमहाटवीं महामहीरुहसमूहसमाकुलां कातरजनजनितभयसंभ्रमा नायितः।। ततोऽसौ नरपतिर्दितीयेऽहनि समुत्तीर्णमदप्रसरः प्रत्यागतजीवित इव संज्ञामुपलभ्य यावदाशाः प्रेक्षाचक्रे तावदतिभीमतरुगहनं विविधश्वापदविचित्रितवसुधातलं महारण्यं ददर्श / ततो देवीं समुत्थाप्य राज्ञाऽभिधे-प्रिये ! परित्यक्तावावां परिजनेन मदनाऽऽसक्ततया महाऽटव्यां तदुतिष्ठ सांप्रतं वजावः क्वचिजनपदे ऽन्यत्र, प्रतीपं तु गच्छतोः कीदृशी मुखच्छायाऽऽवयोः। देव्युवाच-आर्यपुत्र ! किमहमत्र जाने ?: यत्ते प्रतिभाति तक्रियतां ततस्तदनुज्ञा गृहीत्वा प्रतस्थे दिश| मुदीचीमभि स भूपतिः सह देव्या / ततो यावत् कियतीमपि भुवमतिचक्राम, तावदतिसुकुमारतयाऽसौ सुकुरिका देवी पिपासयाऽतीव बाध्यमाना भूपतिमुवाच-आर्यपुत्र ! प्रचलतरपिपासया न किश्चिदहं पश्यामि, अतो यदि कृश्चिज्जलं न संपादयसि ततो मृतामिव मां विद्धि / ततोऽतिस्नेहवशविवशेन नरपतिना तो तृट्स
SR No.600401
Book TitleManipati Rajarshi Charitam
Original Sutra AuthorN/A
AuthorJambukavi, Bhagwandas Pt
PublisherHemchandra Granthmala
Publication Year1922
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy