SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ धनश्रीरब्रवीद् भद्रे ! किमेवं धनगविता / रुक्षाधिक्षेपमस्माकं ददती दुर्जनायसे ! // 1092 // यषप्यस्माकमधुना धनं धात्रा विघूनितम् / तथापि प्राक्तनान्येव सन्त्यलङ्करणानि मे // 1093 // ततोऽसावलभमाना स्वपित्रेऽदो न्यवेदयेत् / तात ! मद्भूषणान्यद्य सख्याऽगृह्यन्त दाप्यताम् / / 1094 // तेनाऽपि याचितो गत्वा धनश्रीजनको गृहम् / मत्सुताया अलकारा आदीयन्त धनश्रीया // 1095 // परिहासेन तान्यस्यै रुदत्यै तात ! दाप्यताम् / येनानी(न्दी)भवत्येषा तव्यामोहितमानसा // 1096 // सोऽवोचत् मत्सुतासत्का मुक्ताऽलङ्कृतयः परा / गेहेऽपि यदि सन्त्यङ्ग ! ततः शपथयाम्यहम् 10971 कनकश्रीपिताऽवोचत् तात ! मदवचनाबरम् / समर्म्यतां नृपो यावन् न घेत्तीह विचेष्टितम् // 1098 // सोऽवोचन् न्यायतस्तावद् नाऽस्मान् शक्नोतिखादितुम् / राजापि कियतीमात्रात्वं स्वहो! धनगर्वितः ततोऽमर्षवद्याद्राज्ञे समस्तं तन्यवेद्यत / तेन भूपो हि कर्ताऽत्रा-ऽनुग्रहस्ये-तरस्य वा // 1100 // राज्ञाऽपि धनपालाख्या श्रेष्ठथाहायातिपेशलैःविचोभिः प्रभितो यावन् न किञ्चित् प्रतिपद्यते // ततः सद्बुडिभी राज्ञः सचिवैः पार्श्ववर्तिभिः। ऊचे भोः ! प्रेष्ठिनौ कन्ये आनयेथां युवामिह॥११०२॥ तथाऽलकरणानान्याऽऽशु युबयोर्येन झगटकम् / त्रोटयामः क्षणादेव भूपतेः पुरतो वयम् // 1103 // सतस्ताभ्यां यदाऽऽदिष्टं सर्वमेव व्यधीयत / लिलयिषते को हि राजाऽऽदेश जिजीविषुः // 1104 // SCHOLOGECEAECEO-CREA
SR No.600401
Book TitleManipati Rajarshi Charitam
Original Sutra AuthorN/A
AuthorJambukavi, Bhagwandas Pt
PublisherHemchandra Granthmala
Publication Year1922
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy