________________ R णिपति कया. तयोश्च हे सुते श्रष्ठे अभूतामतिवल्लभे / धनश्री-कनकभूयाख्ये रूप-सौन्दर्यसंगते // 1079 // का चरित्रम. शिशुभावे तयोः सख्यं दैवयोगादभूदलम् / तादृशं यादृशाऽन्योन्यं सेहाते विरहं नहि // 1080 // एकत्र तस्थतुः स्थाने एकत्रैव विचेरतुः। एकत्र सुषुपतुर्रेम्णा भक्ष्यं चैकत्र (ब)भक्षतुः // 1081 // अन्यदा शैशवादेव स्लानार्थ जग्मतुर्मुदा / ते श्रेष्ठितनूजे वापों विचरन्त्यावितस्ततः // 1082 // वृद्धमन्त्रिततोऽसौ कनकश्रीः स्वानलङ्कारान् महामणीन् / वापीतीरे विमुच्याऽन्त-मिमक्षुः समवातरत् // धनश्रीरपि दौर्गत्याद् अभूषणतया किल / स्वरूपस्थैव तां वापी तया साधं समाविशत् // 1084 // ततोऽर्धक्षालितांग्येव धनश्रीर्दैवयोगतः / इतरस्या अलङ्कारेष्व-कस्माल्लुलुभेतराम् // 1085 // दद्ध्यो चैतान समादाय याम्यहं निजमन्दिरम् / यावदेषा समुत्तीर्य परिधत्ते न मत्सखी // 1086 // तां प्रीती तादृशी लोभा-दस्मरन्त्या तया ततः। उत्तीर्याऽलङ्कृतीात्वा रयाच स्वगृहं ययौ // 1087 // परिहासोऽनयाऽकारी-त्यस्तसंभ्रममम्बुनि / क्रीडित्वा कनकश्रीस्तु तस्या गेहमुपागमत् // 1088 // 18 सख्यलं नमणा देहि सांप्रतं मदलङ्कृतीः / इत्युवाच ततो लोभ-मियं यातेत्यशङ्किता // 1089 // ततो धनश्रियाऽभाणि सखि किं नर्म ? केन वा ? / अकारि स्वान्यहं लात्वा भूषणान्यागत यतः१०९०॥ G // 54 // साऽथाऽवोचन मनाग्रुष्टा दरिद्रायाः कुतस्तव / भूषणान्यङ्ग ! सर्यो हि सङ्गतं वक्तुमर्हति // 1091 / / - ECOGEROUSLCAROO