SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ पिनासकर शक्नोति पर्यटितुमितश्चेतच, न पारयते ग्रसितुमपरजन्तून, सर्वथा सकलक्रियोपरतिवशो मृतमिवाऽ5-5 स्मानं मन्यते। ततःप्रभातसमये विशिष्टज्ञानविकलतया तं तादृशं तस्य रमभिप्रायमजानाना मक्षिकाश्चक्षुरावरणदूषिकामलमपनयन्ति / ततस्तदभावादसौ गृहकोकिलः समुपजातविमललोचनो मृतो जीवित इव 'कृतोपका- 12 राः ममैता जीवितादप्यधिकगुणचक्षुरुद्घाटनधायितया'इति विवेकविकलस्ता एव मक्षिका भक्षयितुमारभते, तद् भो मुने ! तव गृहकोकिलस्य च न किञ्चिदन्तरम् / यतस्त्वमपि मया तथा दवदहनदग्धस्थाणुसदृशवपूबनादाऽऽनीयेशीमवस्थामारोपितः, इदानीं तु धनहरणाद् ममैव हन्तुमुद्यतोऽसि, तद् भगवन् ! न यावत् कश्चिदेत्ति तावत् समर्प्यताम् // इति गृहकोकिलकथा // अथाऽब्रवीन मुनिर्भद्र ! गृहकोकिलसंनिभान् / अपर्यालोच्य नाहन्ति वक्तुमस्मान् भवादृशाः१०७५ सद्भिरालोच्य वक्तव्यं समयं किमु नेति हि / औत्पत्तिक्या धिया युक्तै-यथा तेवरमन्त्रिभिः // तथाहि-आसीचम्पापुरि श्रेष्ठी धनपालश्चिरन्तनः। क्षीणपुण्यतया लक्ष्म्या त्यक्तः कालेन भूयसा // 1077 // तत्रैव धनदत्ताऽऽख्यो-भिनवश्रेष्ठिभावभाग / अभूद् भूत्या समाश्लिष्टः पुण्योत्कटतयाऽपरः // 1078 //
SR No.600401
Book TitleManipati Rajarshi Charitam
Original Sutra AuthorN/A
AuthorJambukavi, Bhagwandas Pt
PublisherHemchandra Granthmala
Publication Year1922
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy