________________ मणिपति SATABASI इत्याऽऽलोच्य गवाक्षस्था तेषां निभृतभाषितम् / आरेभे श्रोतुमेकाना मरणार्थ समुथता // 321 // वेश्ययाऽऽभाणि कान्ताऽय सर्वाऽलङ्कारभूषिताः।दास्यो यास्यन्ति क्रीडार्थ-मुथानमिति गीयते॥३२शक्षा तन्मे चम्पकमाला त्वं देद्यतो राजकुचराद् / उत्तार्य येन तां प्रात-रामुच्यान्यां जयाम्यहम् / / 323 // पाहारोहः पिये ! राजा जानीते यदि मालिकां / दत्तां तुभ्यं ततः प्राणान् गृहात्यारटतो मम // 324 // सा प्राह दासीनां महे मयं प्रदास्यसि / यदि चम्पकमालां त्वं ततस्त्यक्ष्यामि जीवितम् // 325 // मिण्ठेनोक्तं वरारोह मादन न गृयते योऽसौ कार्कश्यतो पायो पाह्मणेनेव किंशुकः // 329 // उत्तरापथजातेन किलैकेन विजन्मना / देशान्तरगतेनेक्षा-चक्रे पुष्पितकिंशुकः // 327 // दृष्टवा मुग्धबुद्धित्वात् पयचिन्ति द्विजन्मना / अहो!! चारूणि पुष्पाणि दृश्यन्तेऽस्य तरोस्तरान॥२॥ मम देशे च नास्त्यस्य संभवः पादपस्य च / अतोऽस्य बीजमादाय स्वकं देशं ब्रजाम्यहम् // 329 // इति संचिन्त्य तद्वीजं नीतवान विषयं निजं / गतमात्रो बिजस्तत्र वाटिकायां मुदाऽवपत् // 13 // प्रत्यहं च सिषेचाऽसौ परित्यक्ताऽपराक्रियः / वर्णात्यप्रसवोत्पति-कांक्षया तद्गतश्रमः॥१॥ क्रमेण निर्गता रक्त-प्रवालाकुलितस्तरुः / बभूव भूषयन् सर्वी वाटिकां विप्रहर्षकृत् // 332 // ततोऽत्य पुनः सेक्तुं प्रसवाऽऽशावशीकृतः / आरेभेतं तरं किं हि नाऽऽशया कार्यत जनः // 25 //