________________ चरित्रम मणिपति॥२॥ तस्यामनेकराजेन्द्रमौलिमालाचिंतक्रमः / विक्रमाकान्तविक्रान्तक्रूरवैरिकवारणः // 32 // नाम्ना मणिपती राजा. ख्यातकीर्तिनिजैर्गुणैः / लोकानां पालकः सम्यग् बभूव भुवनाश्रयः // 33 // यस्य निस्त्रिंशता खड्गे वक्रताऽऽक्रान्तकार्मुके / कौटिल्यं मूर्धजेष्वेव पञ्जरेष्वेव विग्रहः // 34 // यश्च परलोकभीरुरपि निर्भया, कमलाकरोऽपि निष्कण्टकः, सकलकलाकलापपरिपूर्णोऽपि न दोषाकरः, नरक रिपुरपि न दामोदरः, वृषभगतिरपि न पार्वतीपत्तिः / तथा च सम्यग्दर्शनसन्मूलो व्रतशाखासमाकुलः / स्वर्गादिपुष्पसंपूर्णों निर्वाणफलसंभृतः // 35 // अर्हन्मुखविनिर्गतो धर्मकल्पद्रुमः सदा / प्रादुर्बभूव यस्योचैरन्तःकरणभूतले // 36 // एक एव महादोषस्तस्य राज्ञो निरागसः / यन्मदिन्यां सदा सक्तः प्रत्यक्ष सर्वभूभृताम् // 37 // तस्पासीत्सारसौन्दर्यनिर्जितामरसुन्दरी / यो विलोक्य स्वरूपेण रतिरप्यत्र लज्जिता // 38 // लक्ष्मीरधोक्षजस्येव शंकरस्येव पार्वती।चन्द्रस्य रोहिणी यवत् प्रिया तन्महीपतेः // 39 // पृथ्वीनाम्ना विशालाक्षी क्षीणदौर्भाग्यसंभवा / भार्या वर्यानना नित्यनिरता जैनशासने // 40 // तयोश्चोत्पन्नकान्तात्म सुवृत्तः कमलाङ्कितः। चन्द्रवन्मुनिचन्द्राख्यः ख्यातकीर्तिरभूत् सुतः // 4 // यस्त्यागी बुद्धिमान् शूरो विनीतः प्रकृतिप्रियः / दयालुः सत्यवादी च रूपवान् साधुसंमतः // 42 // तेषामेवस्वरूपाणां भोगान्पञ्चविधानलम् / भुजानानां गतः कालः कियानपि महात्मनाम् // 43 // साल // 2 //