SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ ग्रीष्मवर्णनं. BREKISSॐॐॐ अन्यदा सत्त्वसंतापी ग्रीष्मकाल: समागमत् / विश्लेषितप्रियाश्लेषः कलिकालायते हि यः॥४४॥ यत्र मार्तण्डसंतप्तः करेणुः कुक्षिमुक्षति / करेण सिकरासारवर्षिणा मीलितेक्षणः॥४५॥ यस्मिन् पान्थाः प्रपातोयं पीत्वा विश्रम्य च क्षणम् / वृक्षच्छायासु कुर्वन्तो हहाहेति वदन्स्यहो॥४६॥ यस्यागमनमाशङ्कय चन्दनं चन्द्रचन्द्रिका / जलार्दा चारुहाराश्च प्रियतां यान्ति देहिनाम् // 47 // ऊच अध्नस्य तेजोभिरधस्तात् तप्तरेणुभिः। जगत्कोष्ठपुटे क्षिप्त्वा यः पचत्यादरादिव // 48 // तीव्रतां दधता यत्र मित्रेणापि खलायितम् / लोकोपतापकारित्वाद् दुर्जनः किमु निन्द्यते // 49 // ईदृक्षलक्षणे काले सोऽपराहे नृपोत्तमः / सार्ध तया महादेव्या वातायनमशिश्रियत् // 50 // ततश्च ललतस्तस्मिँस्तस्य निर्व्यग्रचेतसः। क्रीडाभिर्वहुरूपाभिस्तया साध पराय॑या // 1 // शिरो निमालयन्स्याऽधो लीलया पलितं किल / दृष्ट्वोचे केलिना देव्या राजन् ! दृतः समागतः॥५२॥ ततः ससंभ्रमं भूपो निभाल्याशाः समन्ततः / नेक्षांचके यदा दूतं तदेदं हृधचिन्तयत् // 53 // किमहं पश्यामि नो दूतं किंवा देवी मृषा वदेत् / कुतो वैष्यत्यसौ देशाद् न्यवेदि न च केनचिद् // 14 // इत्याकुलमनस्कं तं दृष्ट्वा तरलतारया / विज्ञाय राज्ञी भावज्ञा बभाषे मेदिनीपतिम् // 55 // राजन् ! कि व्याकुलोऽभूस्त्वं दूत्तश्रवणसाध्वसात् / असंख्यसंख्यविख्यातख्यातिरप्यवनीतले // 16 // भूपतिः प्राह नास्माकं देवि ! व्याकुलता भयाद् / किन्त्वहं यन्न पश्यामि त्वं त्वद्राक्षीरिदं कुतः॥५७॥ अEERIES-मनन
SR No.600401
Book TitleManipati Rajarshi Charitam
Original Sutra AuthorN/A
AuthorJambukavi, Bhagwandas Pt
PublisherHemchandra Granthmala
Publication Year1922
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy