________________ मणिपति // 19 // मकम् राज्ञा कोऽयमायातः कस्मादेवेह केन च / कार्येणेत्येवमालोच्य प्रोचे ब्रूहि प्रयोजनम् ? // 368 // स प्राह भूप ! युष्माभि-र्याऽसावध सरस्तटे / नागिनी ताडिता तस्याः भर्ताऽस्मीत्यवधार्यताम्।३६९॥ चरित्रम्। तयाऽऽगत्य रुदत्योक्तं नाथाऽहं त्ययि भर्तरि / ब्रह्मदत्तेन नीतोचै-रवस्थामीहशीं किमु ? // 370 // धारकथामयाऽभाणि किमर्थस्त्वं दयिते ! तेन ताडिता कथ्यतां येन तस्याऽहं दर्पशान्ति करोम्यलम् // 371 // तयोक्तं श्रूयतामद्य त्वत्पादिगमं सरः / क्रीडाथै तत्र दृष्टाऽहं तेनाऽश्वापहृतेन भोः // 372 // ततो मद्दर्शनादेव विडोऽसौ मन्मथेषुभिः / हृदये सज्जनो यह वचोभिदुर्जनोदितः // 373 // ततोऽतिव्यथमानेन तेनाऽवाचीच्छ मा प्रिये ! भर्तृत्वेनाऽन्यथा प्राणान् गृहीष्याम्यधुना तव // 374 // मयोक्तं पाप दुर्बुडे ! किमेवमसमञ्जसं / भाषसे किं न जानीषे स्वां जाति कुलमाऽऽकृतिम् // 375 // इत्यादिवचनैर्गादं प्रत्युक्तेन रुषा कशः। चेटीव ताडिता तेन निदयं त्वय्यपि प्रभो!॥ 376 / / इत्येतद्वचनं श्रुत्वा क्रोधान्धीकृतलोचनः।हन्म्यद्य तमहं गत्वा दपिणं भूमिगोचरम् // 377 // इति ध्यात्वाऽऽगतो यावत् त्वत्पावं हन्तुमानसः। तावत्कथयितुं देव्यै त्ययारी भतदीहितम् // 37 // ततोऽश्रावि मया सर्व बहिःस्थेनैव चेष्टितं / यावत् तस्यास्त्वया राजन् कथ्यमानं यथास्थितम् // 379 // यावत् क्षणात् क्षयं यातः कोपवहिर्मदाशये / तस्या वचनसंदर्भ-संधुक्षणविवर्धितः // 380 // // 19 // SEKECESSAGESAR