________________ RECENER तदिदानी क्षमस्व त्वं यन्मया भूप ! चिन्तितम् / अपापेऽपि महापापं त्वयि तदाक्यविभ्रमात् // 38 // अमोघं किल देवानां दर्शनं श्रूयते नृपः / यतोऽतश्चेतसोऽभीष्टं वरं याचस्व सांप्रतम् // 382 // राज्ञाऽभ्यधायि यद्येवं दीयतां तादृशो वरः। सर्वेषां मंज्ञिना वाचो विजाने यादृशादहम् // 383 // तेनोक्तं ज्ञास्यते किन्तु यद्यन्यस्मै कथश्चन / आख्यास्यते तदा मूर्धा सप्तधा ते स्फुटिष्यति // 384 // महारकथा इत्युक्त्वा हि कुमारेण / क्षणादन्तरधीयत / भूपेनापि गृहस्याऽन्तः प्राविश्यत ससंमदम् // 385 // अन्यदाऽन्तःपुरस्यान्तः कारयन् मण्डनक्रियां / कस्तुरिकादिभिद्रव्ये-रास्तेस्माऽसो महीपतिः॥ 38 // तत्रैकया निजः कान्तो गृहकोकिलया किल / प्रोक्तः समानयैतस्मात् स्तोकं राजविलेपनम् // 387 // येनाऽनेन विलिप्याऽस्मि स्वं वपुः पूर्णदोहदा ।स प्राह किमहं स्वस्मिन् ! निविण्णो जीविते प्रिये॥३८॥४/ ततो राज्ञा परिवाय तयोरालापमीदृशं / वरप्रसादतः किञ्चि-जहसे जातविस्मयम् / / 389 // सदृष्ट्वाऽभाणि देव्याऽसौराजन् ! किंहसितं त्वया राज्ञोक्तं देवि!नो किश्चिद्देव्याऽवाचि कथं न किम् / राज्ञोक्तं देवि ! मूढाऽसि न किश्चिद्धसितं मया / देव्योक्तंकान्त निहोतुं किमेवमभिवाञ्छसि // 39 // 6] अवश्यं यदि नो मह्य-मेतत् कथयसि स्फुटं / तत्तेऽस्मादाऽऽगसःप्राणा-सयामीस्यवधार्यताम् // 39 // राज्ञोक्तं त्वं सरोजाक्षि ! प्राणांस्त्यक्ष्यसि वा नवा ? | अहं तु यदि वक्ष्यामि म्रियेऽवश्यं तदा ततः३९३॥ CIENCE