SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ पणिपति // 11 // SIXECISISEASEAR विभीषिकेव भारं प्रतिभापयितुं ययौ। स त्वेकाकीर्णवाटस्थस्तदास्ते स्म निराकुलः // 230 / / ततस्तामायान्तीं दृष्ट्वा ज्वालयन्तीं मुहुमुर्हः। अङ्गारान वक्त्रवातेन सोऽत्रस्यत्सहसाऽधिकम् // 21 // व्यचिन्तयच भीताऽऽत्मा शरणं किं व्रजाम्यहम् / भक्षयिष्यत्यवश्यं मा-मेषा काचिद् विभीषिका // 22 // मर्तव्यादधिकं प्रायः प्राणिनां नास्ति साध्वसम् / यत्तदा तां समालोक्य तथाऽसौ विहलोऽभवत् // 23 // सा च तत्सन्निधौ स्थित्वा महापूत्कारपूर्वकम् / जगाद तं प्रतीक्षं वचस्त्रासविवर्षकम् // 234 // रे रे पाप ! चिरादद्य प्राप्तोऽसि प्रतिवासरम् / मया निभाल पन्त्योच-वुमुक्षाक्षामचक्षुषा // 235 / / नास्ति ते साम्प्रतं मुक्तिः पातालेऽपि कृत्तस्थितेः / सुदृष्टं विष्टपं दृष्टया दुष्टचेष्ट विधीयताम् // 236 // इष्टा च देवता तूर्ण स्मर्यतां येन लीलया। पिबामि बाढमारूढा तवोपर्यमृगजसा // 237 // एवं तयोदिने दीन-स्तिलभट्टोऽतिसाध्वसः। किं करोमि ? क्व यामीति व्याकुलो व्याहरत्तदा // 238 // प्रसीद देवि ! दृष्टस्ते कोपः कुरु दयां मयि / पादयोः प्रणते दीने सन्तो हिनतवत्सलाः // 239 // यस्त्वं ब्रवीषि तत्सर्व किंकराऽऽकारधारकः / करोमि सर्वदा देवि ! प्राणमिक्षां प्रयच्छ मे // 240 // तयोचे भद्र ! यद्येवं प्रपन्ना तेऽस्मि केवलम् / देवता तिलभक्ष्या(क्षा)ऽहं ख्याता यस्मान् महीतले॥२४॥ अतो जिजीविषुः सत्यं यदि त्वं जगतीतले / निवेदय ततो मह्यं तिलान स्वगृहवर्तिनः // 242 / / -%EREKASARGEcies
SR No.600401
Book TitleManipati Rajarshi Charitam
Original Sutra AuthorN/A
AuthorJambukavi, Bhagwandas Pt
PublisherHemchandra Granthmala
Publication Year1922
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy