SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ PRECACAAAAAAन एवमालोच्य तैस्तुण प्रावृतो निजकर्प। श्रीमान्मणिपतिः साधु-याननिईग्धकल्मषः // 217 // ततोऽस्माकं महापुण्यं भवितेति कृताशयाः। पुरीं प्रविविशुर्गोपाः पापाऽपगममोदिताः॥ 218 // मणिपतिअथाशस्ते तमः स्तोमे स्तम्बेरममलीमसे। विजृम्भमाणे यत्तस्य संपन्न तन्निशम्यताम् // 219 // साधोध्यातस्या एव महापुर्याः बहिर्भट्टकसंज्ञकः / कुटुम्बी वसति स्मोचै-रतिमुग्धः स्वभावतः // 220 / नावस्थितिः तस्याऽऽसीत्स्वैरिणी भार्या धनश्रीरिति विश्रुता / लोके पतिव्रताऽस्मीति ख्यापयन्ती स्वचेष्टितम् // 221 // तिलभट्ट तस्य च प्रचुरा क्षेत्रे तिलखार्योऽभवन् किल / प्रतिवर्ष तेन लोकेऽसौ प्रसिद्धस्तिलभट्टकः // 222 / / कथानकम् अथान्यदा तदीयाऽसौ दयिता तॉस्तिलान् शनैः / विक्रीय धूर्तकैः सार्ध वुभुजेऽज्ञातचर्यया॥ 223 // तत्तस्याथेष्टितं जज्ञे न मुग्धस्तिलभट्टकः / मनागपि तथाप्येषा चिन्तयामास शङ्कया // 224 // यदि वेत्स्यत्यमुं भर्ता तिलाऽभावं कथञ्चन / तदोत्तरं मया तस्मै किं दातव्यमशङ्कया।| 225 // उपदेशमन्तरेणापि प्रायो द्वे वस्तुनी भुवि / जायते योषितां बुद्धि-युद्धं कुक्कुटयोस्तथा // 226 / / ततस्तत्क्षणोत्पन्न-बुड्या संधार्य चेतसि / इदं कर्तव्यमित्येवं यच्चक्रे तन्निबोधत // 227 // नानाकारविहङ्गानां पिच्छैः संछाद्य सर्वतः / शरीरं कृष्णशयों चतुर्दश्यां सुभीषणा // 228 // गृहीत्वा खदिराङ्गार-परिपूर्ण शरावकं / हस्तेनोन्मुक्तधम्मिल-प्रान्तप्रात्तवत्रिका // 229 // KARACCORA
SR No.600401
Book TitleManipati Rajarshi Charitam
Original Sutra AuthorN/A
AuthorJambukavi, Bhagwandas Pt
PublisherHemchandra Granthmala
Publication Year1922
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy