SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ पोरन FACEBाऊन नच तेषां पुनर्नाम गृहीतव्यं कदाचन / एवं कृतेऽस्ति ते मोक्षो नान्ययेति विचिन्त्यताम् // 24 // ततस्तेनाऽऽत्मभीतेन देवि ! तुभ्यं निवेदिताः / सर्वे तिला मयेत्यूचे स्मरता श्लोकमीदृशम् // 244 // आपदर्थे धनं रक्षेद् दारान् रक्षेबनैरपि / भास्मानं सततं रक्षेद् दारैरपि धनैरपि / / 245 // न च नामाऽपि गृहं तेषां स्वप्नेपि निश्चितम् उपसंहियतां कोसो भवत्या मयि सत्वरम् // 246 // ततोऽसो भद्र ! यद्येवं स्वस्थस्तिष्ठ विभीरिति / अभिधाय प्रत्यगाद् गेहं धनश्रीरिष्टमानसा // 47 // स पुनस्तत्प्रतित्रासात् तत्क्षणादेव वेगिना / दाहज्वरेण संतप्तो गृहमाऽऽगाच्छनैः शनैः॥ 248 // प्रासमात्रश्च तीव्रोष्ण-ज्वरवेदनयाऽऽकुलः / प्राणः संतत्यजे प्रो-विलपन लोललोचनः॥ 249 // ततः सा तं मृतं ज्ञात्वा रजन्यामेव तैर्विटैः / द्रुतं निस्सारयामास प्रायः पूर्णमनोरथा // 250 / / धूतैरपि महाकाले श्मशाने भूतभीषणे। दग्ध्वा तृणयुते देशे भयेन द्रुतमाययौ 251 // ततोऽनिलवशाल्लोल-ज्वालाकपिलमूर्धजः। स्फुलिङ्गचक्षुरुदभूव चिताग्नि तसबिभः / 252 // तेनाऽऽगत्य मुनीन्द्रोऽसौ वस्त्रसंवीतमूर्तिको / ध्यानस्थो ध्यामितो धीमान् सपल्लव इष द्रुमः // 25 // ज्वलज्ज्वलनसंताप-प्लुष्टत्वगपि सत्यवान् / ध्यानमेव मुनिर्देध्यो अक्षोभ्यो हि महान् जनः / / 254 // नतः प्रभाते गोपास्ते स्ववस्त्रेभ्यः समागताः। मुनि संप्रेक्ष्याऽऽत्मानं निनिधिक्कृतं हि नः // 25 // लहान
SR No.600401
Book TitleManipati Rajarshi Charitam
Original Sutra AuthorN/A
AuthorJambukavi, Bhagwandas Pt
PublisherHemchandra Granthmala
Publication Year1922
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy