________________ बरुवा ततस्तं शन्दमाकर्ण्य गुणचन्द्रपुरोधसो। सुतावुत्तेरतुस्तावत् प्रासादशिखरादधः // 830 / / तं दृष्ट्वा वेश्मनो दारं कृत्वा दत्तागलं ततः। सहासमूचतुर्मुण्ड! ताण्डवं क्रियतामिति // 831 / / मुनिनाऽभाणि नृत्यामि तालं धारयतो यदि / तावूचतुः किमत्राऽर्थे पृष्टव्यं प्रगुणाविति // 832 // ततस्तयोछलं लातुं प्रारेभे नतितुं मुनिः। तावप्यसङ्गतं तालं दधतुः कौशलाहते // 833 // ततो मनाक प्रकुप्येव मुनिनाऽवाच्यहो !! युवाम् / नालिको यावविज्ञाना-देवं नर्तयतो वृथा // 834 // ततस्तद्वचनाद्गुष्टौ हेलया हन्तुमुद्यतौ / गालीददासि रे मुण्ड क्रोशन्ताविति तं मुनिम् // 845 / / प्रस्तावोऽयमिति ज्ञात्वा नियुडकुशलत्वतः / मुनिनाऽऽदाय हस्ताभ्यां तौ चक्रातेतरां तथा // 836 // यथा सर्वाङ्गसन्धीनां स्वस्थानाच्चलनाद् भुवि / निपेततुर्पितुर्मातु-हाँ ! मृताविति राविणौ // 837 // ईदृशौ तो विधायाऽऽशुद्वारमुत्घाट्य सत्वरम् / जग्मे तपस्विनोद्यानं प्रति स्वाध्यायकाक्षिणा॥८३८॥ तौ च भूपतितौ दृष्ट्वा निमेषरहितेक्षणौ / पूत्कृतं परिजनेनोच्चा !! कुमारौ हताविति / / 839 // निध्वानं तं समाकर्ण्य गुणचन्द्रमहीपतिः। केन ? केनेति ? सक्रोधं वदन्नागात्तदन्तिकम् / / 840 // दृष्ट्वा तौ हस्त--पादादि-स्पन्दनेन विवर्जितौ। भग्नदृष्टी मुमूर्ष वा राज्ञा धरणिवर्तिनौ / / 841 // पृष्टः परिजनः कोपाद् गृहीत्वौष्ठं दृढं द्विजैः / केनेमावीदृशीं नीता-ववस्था भो ! मुमूर्षुणा // 842 //