________________ मणिपति / 40 // नकम्. तेनोचे देव ! भिक्षार्थ तपस्वी प्राविशद् गृहम् / आभ्यां स बाधितः कोपात् ततस्तेनेदृशौ कृतौ // 843 तच्छुत्वा भूभुजाऽन्वेष्टुं तं तपस्विनमादरात् / पुरुषाः सम्प्रेषिता शीघ्रं संयतानामुपाश्रयम् / / 844 // 8/ चरित्रम्. तैर्गत्वोक्तं महाभागाः ! युष्माकं केन भूपतेः / मन्दिरे निहितावद्य कुमाराविति कथ्यताम् // 845 // मेतार्यकथाऊचे तपस्विभिर्भद्राः ! न वयं राजवेश्मनो।द्वारेणापि व्रजामस्तत् साध्वसादेव सम्प्रति // 846 // केवलं प्रातरायात आसीत्माघूर्णकोऽपरः / कदाचिदीदृशं तेन शिक्षणार्थ कृतं भवेत् / / 847 // ततो निर्गत्य सर्वत्र बहिरन्तश्चरर्नरैः / निभालयद्भिरुद्याने दृष्टोऽसौ सत्तरोरधः // 848 // प्रणम्य तैरसौ पृष्टो नोचे प्रतिवचो यदा / तदा निवेदितं गत्वा पुम्मिः सर्व महीभुजे // 849 // भूभुजाऽचिन्त्यहो कश्चिन् मुनिरुच्चैः प्रकोपितः। प्रायस्तेन न दत्तेऽसौ प्रतिवचोऽपि हि पृच्छताम्॥८५०॥ तम रुष्टा महात्मानश्चारकः सन्त्यतः स्वयम् / गत्वा प्रसादयाम्येतं प्रही येन करोत्यमू .. 851 // इत्याऽऽलोच्य महीनाथः स्वयमेव तमभ्यगाद् / उद्यानसं स्थितं साधु प्रसादयितुमादरात् // 852 // दृष्ट्वाऽथ तमहो !! भ्राता ज्येष्ठोऽयं मम लक्ष्यते / मुनिचन्द्र इति स्नेहात पादयारपतन् मुदा // 853 // रुषेव मुनिनाऽप्येष वचोभिः कर्कशेरलम् / संतर्जयितुमारेभे एवं हितचिकीर्षया // 854 // // 40 // दुराचार प्रमत्तोऽसि किन्तु येन स्वमङ्गाजम् / साधुन् कदर्थयन्तं न निवारयसि दुमदम् / / 855 // SPECIALIS