SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ समकालान निषेधुं यो न शक्नोति स्वपुत्रानपि दुर्नयात् / स कथं वारयत्यन्यान् अन्यायं कुर्वतो भवान् // 856 // दुर्बुद्धः श्रेयसि प्रायो न मनोऽपि प्रवर्तते / तव तेन मुनीनेवं ताड्यमानान् उपेक्षसे // 857 / / दुष्टं चेतोऽपि सत्सङ्गाद् न कुर्वन्ति मनीषिणः / किं पुनस्त्वमिवाकार्य कारयेत् कश्चिदीदृशम् // 858 // इत्यादिवचनस्तावद् असौ निर्भत्सितस्तराम् / यावत् कृकाटिकां कृत्वा-ऽधस्तात्तस्थौ निरुत्तरः // 859 // अथ क्षणान्तराद् ग्रीवा-मुत्रमय्य क्रमौ स्पृशन् / मूलॊवाच क्षमस्वैक-मपराधं मुनीश ! मे // 860 // न करिष्ये पुनः पापं कदाचिद् भ्रातरीदृशम् / प्रसादात्तौ शिशु स्वस्था-विदानी कर्तुमर्हसि // 861 // मुनिनोक्तं व्रतं तौ चेत् संगृहीतो मदन्तिके / ततोऽस्ति स्वस्थता भद्र ! नान्यथेति विभाव्यताम् // 862 राज्ञोक्तं बत यद् ब्रूषे ध्रुवं तत्तौ करिष्यतः / यद्येवमेहि गच्छाव इत्युक्त्वा प्रस्थितो मुनिः // 863 // गत्वाऽथ तेन तावुक्तौ मच्छिष्यौ भवतां यदि / स्वस्थीकृतौ युवामाशु ततो मुश्वामि नान्यथा // 864 // ताभ्यामपि वरं ताव-जीविताविति चेतसा / तव शिष्यौ भविष्यावो-ऽवश्यं मुञ्चेत्यगथत // 865 // ततस्तं निश्चयं बुद्ध्वा हस्ताभ्यां तौ तथा मुनिः। आदाय चालयामासाभूतां स्वस्थौ यथा क्षणात् // तत्रैव सुमुहूर्त्तन ताभ्यां दावा तं पुरः / भूपतेनिजसूर्यन्तं मुनिचन्द्रस्ततोऽगमत् // 867 // तत्राऽसौ भूपतेः पुत्रो व्रतस्थः पर्यचिन्तयत् / चार्वभृद्यदहं धर्मे पितृव्येनाऽधिरोपितः // 868 //
SR No.600401
Book TitleManipati Rajarshi Charitam
Original Sutra AuthorN/A
AuthorJambukavi, Bhagwandas Pt
PublisherHemchandra Granthmala
Publication Year1922
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy