SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ बलरुसगस्टवलदार तस्यावासीत् सखी निम्तु-वल्लभा सुलसाभिषा / तत्रोपस्थितभद्रस्य श्रेष्ठिनो गेहिमी सती // 882 // तत्रैव समये सापि बभूवाऽऽपनसविकत / यत्राऽसौ मेदनीगर्भम-गात्सूनुः पुरोधसः // 883 // ततस्तया वणिकपुच्या निन्दुत्वान्मेदिनी मिथः / उचे सखी स्वगमोऽयं मद्य देयस्त्वया ध्रुवम् // 884 // तयाऽपि स्नेहपरया प्रत्यश्रूयत तवचः / लोकनिन्यमपि स्नेहे सत्यकार्य हि नेक्षते // 885 // एवं विहितसम्बन्धा क्रमेण सुषुषे सुतम् / मेदिनी श्रेष्टिभार्या तु तदैवोपरतां सुताम् / 886 // तेतो वाङ्मोक्षकाक्षिण्या मैदिन्या तत्क्षणात् सुतः / स्वश्रेष्ठिन्यै यथा कश्चिन् न जानीते तथाऽर्पितः॥ तयाऽपिजीवितत्यक्ता दुहिता सा समर्पिता / मेदिन्यै स्थानपूर्त्यर्थ-महो!! कुटिलता स्त्रियाम् 888 // अथोपस्थितभद्रेण परमार्थमजानता / ममाऽऽत्मजोऽजनीत्येव-मारेभेऽतिमहोत्सवम् // 889 // आगच्छति जनः प्रीत्या वेश्म वर्द्धयितुं बहुः। श्रेष्ठिनं सोऽपि सर्वस्मै सताम्बूलमदापयत् // 890 // | नृत्यन्ति स्म विलासिन्यः काश्चित्तत्रातिमोदिताः। गायन्ति स्माऽपरास्तूर्ण भ्राम्यन्ति स्माति संभ्रमात्म एवं महोत्सवे वृत्ते मेदिनीपादयोः सुतम् / श्रेष्ठिन्यपातयत् प्रीता प्रत्यहं यद्ब्रवीत्यतः / / 891 / / प्रसादात् सखि ते पुत्रो ममाऽयं जीवितादिह / तेन मेतार्य इत्याऽऽख्या तस्य चक्रे स्वमानुषैः // 892 / / क्रमेण शिक्षितकलो यौवनं प्रतिपन्नवान् / पूर्वमंकेतमाख्याय बोधितः स सुपर्वणा // 893 // माजकलर
SR No.600401
Book TitleManipati Rajarshi Charitam
Original Sutra AuthorN/A
AuthorJambukavi, Bhagwandas Pt
PublisherHemchandra Granthmala
Publication Year1922
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy