SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ मणिपति // 42 // नकम. गुरुत्वात् कर्मणः सोऽपि मेतार्यों न व्यबुध्यत / अस्मरन् पूर्वसंकेत-महो!! अज्ञानकष्टता // 894 // अन्यदा यौवनप्राप्तं ज्ञात्वा पित्राऽष्ट कन्यका / उद्घाहितः स मेतायः कुलीनाः शोभनेऽहनि // 895 चरित्रम्. ततस्ताभिः सहाष्टाभि-वधूभिर्धाम्यति स्म स / महर्धा नगरीमध्ये पितृभ्यां शिविकागतः 896 // मतार्यकथा अत्रान्तरे पुनर्देवो दृष्ट्वा तं शिविकागतम् / स्ववाचं मुत्कलीकतु पर्यचिन्तयदीदृशम् // 897 // अहो !!न शक्यते ताव-देष बोधयितुं सुखम् / यावत्र स्याजनाऽध्यक्ष पातितोऽयं महर्डितः / / 898 // इति बुद्ध्या स मेदिन्याः पत्यो संक्रम्य रोदितुम् / प्रारेभे शोच्यमात्मानं दर्शयस्तन्महोत्सवे // 899 // तं रुदन्तं निरीक्ष्योचे मेदिन्या कान्त किल्विदं / रुद्यते भवताऽत्यर्थ-मीहशेऽपि महोत्सवे // 900 // स प्राह गद्गदं भद्रे ! यन्ममाऽभूत्र कश्चन / तनूज ईदृशो हृयो निर्भाग्यस्तेन रोदिमि // 901 // यदि तु स्यान्ममाऽपीहक् पुत्रस्त्वद्गर्भसंभवः। ततस्तस्याऽपि विहितस्स्याद् विवाहोऽद्य निश्चितम्९०२॥ अस्थैर्यतस्तयाज्याचि मा रोदीः कान्त ! किश्चन / त्वत्पुत्र एव नन्वेष मया सख्य व्यतीर्यत // 9.3 // सोऽवोचद् भृकुटिं कृत्वा यद्येवं किमिति प्रिये ! / मत्पुत्रमसजातीयाः परिणाययसि कन्यकाः॥९०४॥ न बया चार्वकारीदं न च.नेनापि दपिणा / यत् समारब्धमीक्षं विरुद्धं लोक-वेदयोः॥९०५॥ // 42 // अतोऽस्यैव शिरस्येतत् पातयाम्यद्य पातकम् / इत्युक्त्वा चैतत्समूहान्तःप्राविशत् कोपदीपितः॥९०६॥का CSSREETS
SR No.600401
Book TitleManipati Rajarshi Charitam
Original Sutra AuthorN/A
AuthorJambukavi, Bhagwandas Pt
PublisherHemchandra Granthmala
Publication Year1922
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy