________________ सिटकथा नकम ATED तद् मा काञ्चक ! ष्ट्वाप दिव्यहार तथाविधम् / एवमव समायात रजन्या हस्तगाचरम् // 744 // का यथैते सुस्थिताऽऽचार्याः शिव-सुनत-योनपाः। धनदेन च संयुक्ता नाऽलुभ्यन्त मनागपि॥ 745 // तथाऽन्येऽपि महासत्वा निर्ममत्वाद् वपुष्यपि / कथं लोभं प्रयास्यन्ति तुच्छे युष्मद्धने ननु // 746 // इदं मत्वा न ते कर्तु युक्ताऽऽशका महामते ! / सत्सु यसत्कृतं चेतः पापबन्धाय कीर्तितम् // 747 // // इति हारकथानकं द्वितीयम् // अथोऽवोचदनुत्तीर्ण-शः कश्चिकनगमः। अहो ! मुने मनोहारि-वचस्ते भाविताऽऽत्मनाम् // 748 // मम त्वेतद्वचश्वेतो न रञ्जयति तावकं / उपकर्तुः क्षयाधायि सिंहस्येव विचेष्टितम् // 749 // मुनिनाऽवाचि कोऽयं भोः ! सिंहः ? किंवा तदीहितम् / अवोचत् कुश्चिक: साधो ! श्रूयतामेकचेतसा अस्ति विविधधन-कनक-संपदुपेतकाशीजनपदान्तर्वति(नी)वाराणसी नाम राजधानी / तस्या अधिपतिरनेकनृपतिशतशिरोमालामौलिलालितचरणसरसिरुहः, क्षुद्रविपक्षक्षयक्षमकौक्षेयकाऽऽक्षिप्तकीर्तिविस्ताराऽऽस्तृतसकलजगद्विस्तारो जितशत्रपतिः / तस्य च कायमलविशुद्धिविधायिसंहितास्वतिकौशलाऽऽकलितः सुवैद्य एको निकटवर्ती दान-स-मानादिपूजितः समासीत् / अन्यदाऽसौ भवितव्यतावशेन परलोकं गतवान् / / ततश्च परिजनेन भपतये न्यवेदि-देव ! वैद्योऽनवलग्नो युष्मत्पादानामिदानीं. तदिदं श्रुत्वा देवः प्र