________________ मणिपति // 33 // टियालकवर कालेन प्रगुणीभूतः कृच्छ्रेण जननीगृहे / प्रतिजागर्यमाणोऽहं तैलाद्यभ्यङ्गनादिभिः॥७११॥ ततः स्त्रीणामनार्याणां नाऽन्यो दण्डो विसर्जनाद् / इति भार्या मया स्वस्य पितुर्गेहं विसजिता // 72 // चार सम्बोध्याऽहं तु पित्रादीन् स्ववन्धून् सूरिसन्निधौ / गृहीतवान् व्रतं भीतः स्त्रीणां चेष्टितदर्शनात्॥७३॥* बारकथातद् भयाऽतिभयं स्मृत्वा श्राद्धाऽवाचि मया-नाजन्यथा शासने जैने स्थिताना भीः कुतो बद॥ तच्छुत्वा विस्मयाद् धुन्वन् कन्धरामभयोऽब्रवीद् / अहो !! महाभयं कीहक् शृण्वतामपि भीतिकृत् // इदं श्रुत्वाऽपि यः स्त्रीषु सद्भावाऽऽसक्तिमाचरेत् / अवश्यं स विषाणाभ्यां रहितोऽनड्वान् पुमानपि इत्येवमभयो यावत् स्त्रीनिन्दां कृतवान् क्षणं / श्रुत्वा साधुवचस्तावत् प्रयाता शर्वरी क्षयम् // 737 // मय्यपि स्वामिनि ध्वान्तारातिः किमिति बाधते / जगत्कोपादितीवाऽऽवि-रभद्रक्तवपू रविः // 18 // अत्र चाऽवसरे साधून-भयो नत्वा विनिर्ययो / यावत्तावदपश्यत्तं सूरि हारविभूषितम् // 739 // तं दृष्ट्वा चिन्तयामास मुदितः सोऽभयो विभीः / अहो!! निर्लोभता की मुनीनामभुतावहा॥ किं जगत्यस्ति कश्चित्स एतान् हित्वा शरीरवान् / यो दृष्ट्वाऽपीदृशं हारं न स्याल्लोभाऽभिभूतधीाट किंच- एतत्संसूचनायैव प्रायशस्तैर्भयादिकम् / उक्तं लोभाचतोऽशेष-भयान्याऽऽहुर्मनीषिणः॥ 742 // // 33 // इत्यादि चिन्तयित्वाऽसौ तं प्रणम्याऽतिभक्तितः।हारमादाय दृष्टाऽऽत्मा जगाम पितुरन्तिकम् // 73 // 3