________________ Bउत्स स्वया विना कथं भद्रे / चिरं स्थास्याम्यहो वदन् / निर्यायाऽहं ततः पुर्या-मुज्जयिन्यां समागतः // 18 // प्रहाय पितरौ तस्मिन् पत्नीगेहं प्रयातवान् / अदर्शयन्निजं भावं तस्यै दुष्कृतकर्मणे // 719 // सा पुनः प्रत्यहं तस्य निखातस्याऽग्रतो मुदा / मुक्त्वाऽग्रपूरमन्यस्मै प्रदत्ते भोजनादिकम् // 720 / / अन्यदा वीक्ष्य तत्तस्याश्चेष्टितं भाषितं मया। प्राघूर्णकं हविःपूर्णैः प्रिये मेऽद्य विधीयताम् // 721 // न चाऽन्यस्मै प्रदातव्यं कस्मैचिद् मय्यभोजिते / सा प्राह कान्त! कस्त्वत्तो-ऽप्यन्यः प्रेयान् भविष्यति॥ यस्मै दास्यामि हित्वा त्वां प्रथम भोजनादिकं विशेषेण त्वयेहक्षे स्वाभिप्राये निवेदिते / / 723 // निष्पन्नेऽथ समस्तेऽपि घृतपौर्णादिभोजने / पादशौचं विधायाऽसा-वग्रे स्थास्याधुपाहरत् / / 724 // ततः प्रोक्तनमेवाऽऽदौ घृतपूर्ण निधाय सा। तत्स्थालस्याऽग्रतः शेषान् गृहीत्वाऽगान् मदन्तिकम् / 726 // मयाऽभाणि मदुक्तं किं त्वमद्याप्यन्यथा कृथाः। त्वत्पिताऽत्रास्ति किं भोज्यं खातस्याऽग्रेऽदाः पुरो यत्॥ ततो भूभङ्गमादाय चण्डिकेबाऽतिवेगतो / भीषणा पाप ! ते दर्प भनज्म्यथेति शब्दकृत् // 727 // तामेव घृतसम्पूर्णी गृहीत्वा तसतापिकां / मां प्रति प्रस्थिता शङ्कानश्यन्तं भयसंभ्रमात् // 728 // ततोऽहं यावद्यापि न निर्यानो बहिर्ग्रहात् / तावन्मे शिरसि प्रास्ता सा तया तापिका क्रुधा // 729 // ततोऽहमदग्धाङ्गो मातृगेह समागतो। मूर्छितश्च महापीडा-व्याप्ताऽखिलशरीरकः॥ 730 // सबका वाल