________________ मणिपति-HI 4-85-8982838 ततो रुधिरसेकेन सहसा लब्धचेतना / सोत्थाय संभ्रमोद्भ्रान्ता समन्तादवलोकयत् // 705 // अदृष्ट्वा मां ततस्तूर्ण-मेकदेशे गृहस्य तं निखायाऽऽपूरयद् धूल्या यथा कश्चिन्न लक्षयेत् // 706 // लिप्त्वा गृहाङ्गणं भूय-स्तद्रक्तप्लावितोदरं केनैतत् स्यात कृतं कर्म-त्यस्वपीच्छङ्कयाऽऽकुला // 707 // ततस्तं तादृशं दृष्ट्वा पर्यचिन्ति मया चिरम् / अहो !! स्त्रीणां भुजङ्गीना-मिव कौटिल्यमद्भुतम्७०८॥ सबंशजाऽपि चेदेव-मियं क्षुद्रविचेष्टिता / का वा वेश्यास्ववश्यासु वश्चयन्तीपु संश्रितान् // 709 // अतो नयामि तां तस्मा-देव स्थानानिजं पुरम् / आत्मनश्च करोम्युच्चैः श्रेयो दृष्ट्वेशं भवम् // 710 // इति ध्यात्वा शनैर्गेहानिर्गत्य गतवानहम् / उद्यानं तत्स्थिता यत्र सा वेश्या सपरिच्छदा / / 711 // गदिताऽसौ मया भद्रे ! यत्त्वया कथितं पुरा / कलत्रविषयं सर्वं तत्तथैवाऽभवत् स्फुटम् // 712 // तदेहि तत्पुरं भूयो गच्छावः कलभाषिणि ! / इत्युक्वा तत एवाऽहं गतो राजगृहं पुरम् // 713 // तत्र स्थित्वा तया साध-महानि कतिचित्पुनः / सोक्ता मया प्रिये यामि यदि त्वमनुमन्यसे / / 714 // तयोक्तं नाथ ! किं कार्य ! मयाऽवाचि गतागतम् / कुर्वताः कृता मातुः पितुर्वा दर्शनक्रिया // 715 // किं जातेनाऽपि तेनेह मातृयौवनहारणा / यो न प्रीतिं करोत्युच्च-मातरात्रिरेहर्निशम् // 716 // तेन ब्रवीम्यहं भद्रेऽनुमन्यस्व गतं मम / तयोक्तं गम्यतां किन्तु द्रागाऽऽगतव्यमश्विर ! / / 717 //