SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ हारकथा नकम साऽवोचत्तिष्ठतां तावद् भूप पा तवैव हि / याचिष्येऽहं तदैवाऽमुं यदा कार्य भविष्यति // 692 // एवं वारनय यावत् तोषितेन महिभुजा / वरत्रयमदाय्यस्यै तावदित्याह साऽपि तम् // 693 // ततो वरप्रदानेन प्रसेदुष्या तया मम / गवेषणार्थमुद्गीत-मिदं रूपकमुच्चकैः // 694 // मृगपुच्छमांसहारी क्व वर्तते जीवितस्य मे दाता / मच्चूडामणिहर्ता यशाज्जीवितं मे स्यात् // भयोक्तमीदृशो भद्रे ! रङ्गमध्येऽस्म्यहं ततः। तया विज्ञापितो भूपः प्राणदातैष मे पुमान् // 696 // अतोऽस्मै मृगपुच्छ-मांसहत्रे व्यतीर्यतां / प्रथमेन वरेणेश! भयाऽभावः प्रसादतः // 697 // द्वितीयेनाऽयमेवाऽस्तु मम भर्ती परेण च / अवन्त्याममुना सार्ध-मद्यैव विसृज प्रभो! // 698 // गच्छेत्यनुज्ञया राज्ञ-स्ततोऽसौ सपरिच्छदा / सहर्ष चलिता सार्ध मया विविधवाहनः // 699 // उज्जयिन्यां क्रमेणाऽहं प्राप्तो मगधसेनया / भुञ्जानः सहजान भोगान पृथ्वी पृथ्वीं निभालयन् // 700 // ततो वेश्यावचोजात-शङ्कः संस्थाप्य तां बहिः / एकाकी खड्गमादाय क्षणादायामहं शनैः // 701 // निजपत्न्याः परीक्षार्थं गतो यावत् स्वकं गृहं / तावत्तां दृष्टयान साध सुप्तां षिडगेन केनचित् // 702 // ततोऽतिरोषतः खदगं समाकृष्यातिनिर्दयं / षिगस्तथा मयाऽघाति यथाऽभूद्रासन्निभः // 703 // भूयः पश्यामि किं तावत् पापेगं प्रविधिसति / मारितेऽत्रेति बुद्ध्याह-मेकदेशे निलीनवान् // 704 //
SR No.600401
Book TitleManipati Rajarshi Charitam
Original Sutra AuthorN/A
AuthorJambukavi, Bhagwandas Pt
PublisherHemchandra Granthmala
Publication Year1922
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy