SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ मणिपति अपेयित्वेभपालस्य तं ततः सह वेश्यया / प्राविशं तगृहं सन्ध्या-समयेऽहं कृतोचितः॥६७९ // अत्रान्तरे तया प्रोक्तं आर्यपुत्राऽच वर्तते / राजवेश्मनि पर्यायो रजन्यां नतितुं मम // 680 // तदेहि तत्र मां पश्य नृत्यन्तीं भूपतेः पुरः: मयोक्तं त्वं प्रिये गच्छ स्थास्याम्यहमिहेव हि // 181 // राजाऽऽदेशात् ततः साऽगान् महाजनसमाकुला / उपविष्टभूपर्ति रङ्ग-भूमिकामतिसज्जिताम् // 682 // प्रणामं भूपतेः कृत्वा प्रार्षद्यस्य यथाक्रमं / प्रारन्धा नर्तितुं साऽलं-कारहारोपशोभिता / / 683 // हाव-भाव-क्रियाचारु-नृत्ते गणिकया तया। तथा यथा कृताऽऽक्षेपा अभवन् श्रेणिकादयः // 684 // प्रस्तावेन मया ज्ञात्वा व्याकुलान् रक्षपालकान् / प्राविश्यताऽऽसने यन्त्र प्रदेशे मृगपुच्छकाः॥६८५॥ कर्तयित्वा तले मांस-मेकस्मान् मृगपुच्छकाद् / यावनिरेमि तापत्तै-विज्ञायाधिकृतैनरैः // 686 // झटित्येव ततःप्रोच्चैः पूत्कर्षभियंवेद्यत / महीपालाय तेनाऽपि मा पेक्षा भज्यतामिति // 687 // मौनेनाऽस्थायि निःशकं मयाऽपि परिचिन्तितं / रागान् मगधसेनायां बडलक्षेण तत्क्षणे // 688 // गत्वा मगधसेनाया लास्यं ताबभिभालये / इदानीं रङ्गमध्यस्थः प्रातर्यास्यामि निर्भयः // 689 // नृत्यन्त्याऽथ तया तत्र रम्भयेवाऽमराधिपः / विज्ञानात्तोषितो भूप-स्तथाऽभाणीदिदं यथा // 690 // साधु नृत्यमहो ! ! साधु नर्तकि / प्रार्थयाऽधुना / यदृच्छया वरं येन ददामि प्रीतमानसः // 691 // ज्ञानात्तोषित मातास्यामि निक्षणे // 6 //
SR No.600401
Book TitleManipati Rajarshi Charitam
Original Sutra AuthorN/A
AuthorJambukavi, Bhagwandas Pt
PublisherHemchandra Granthmala
Publication Year1922
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy