________________ न पारचम मनिपति काठमुनि कथा. धन लोभेन च तदीरितम्या / तस्या निर्यातुमार लानावेति सद्गुणम् / / 1 तबचोऽनन्तरं तैः सा कुतश्विदतिवेगतः। आनीता प्रायशो नास्ति दुष्पापं किञ्चिदर्थिनाम् // 1466 // तामसावग्रतो धृत्वा चातुर्विद्यस्य पेशलैः / वचनेदर्शयन् लोभं कुटिलामिदमब्रवीत् // 1467 // अपि च-बतिन्यारूपमास्थाय भद्रे !राज्ञः पितुर्मुनेः। यियासोरग्रतो वाच्यं पौरप्रत्यक्षमुच्चकैः / 1468 // 'भगवन् ! गर्भमाधाय मां हित्वा क्व नु सांप्रतम् / प्रस्थितोऽसीति येनाऽस्य छाया_शो भवत्यलम् // एतत्सम्पादयन्त्या हि त्वया भद्रे! कृतो भवेद् / महाननुग्रहो बाद चातुर्वैद्यस्य सर्वदा // 1470 // ततस्तदुपरोधेन लोभेन च तदीरितम् / प्रतिपद्य बभूवाऽसौ लौकिकवतिनी दुतम् // 1471 // अत्रान्तरेऽवनीनाथ-मापृच्छय विजिहीर्षया / तस्या निर्यातुमारेभे नगर्याः स मुनीश्वरः // 1472 // ततस्तं भूपसेनानीश्रेष्ठिप्रभृतयो जनाः / निर्यातमन्वयुर्भक्त्या को वा नान्वेति सद्गुणम् // 1473 // प्रस्तावेऽत्र समायाता कृष्णखण्डमखण्डितम् / विभ्रती वामहस्तेन कर्णेन्यस्तपवित्रिका // 1474 // चञ्चच्चन्द्रकचित्रां च चार्वी चामरिकां करे / विन्यस्ता द्धती साश्रु ललना तिनीनिभा // 1475 // अथ स्थित्वा पुरः साधोः सा पापा प्राह निर्भया / स्वामिस्त्वं गर्भमीक्षं कृत्वा मे कुत्र यास्यसि ? // तच्छुत्वाऽचिन्तयत्साधुः केनचित् पश्य कीदृशी / उत्पासितेयमस्माकं ६शने लाघवेच्छया // 1477 // तत्तावदनया लोक-प्रत्यक्षमिति पापया। ब्रुवाणया कृतच्छाया-भ्रंशोऽस्मद्दशनश्रियः॥ 1478 // म्वर-कन्यवकछ ॐॐॐ