SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ चरित्रम. मणिपति / // 65 // समुत्तार्य प्रामावहिः, प्रतिगतो यूथनाथः स्वं वनम् / ततोऽसौ कलमगोपस्तदन्तर्मुक्ताफलैश्च धन-कनकसमृडः कुटुम्बी बभूव / अन्यदा पुनस्तेन समचिन्तिअहो !! किं न दर्शयाम्यहं तन्मातङ्गयूथं भूपतये ? येनाऽसौ ददाति मय जीवलोकम्, इत्येवं च संकल्प्य कथितं तेन प्रणामपूर्वक नरपतये / कथनाऽनन्तरमेवगतो राजा, गृहीतं हस्तियूथमिति / तद् भो भिक्षो! यथाऽसौ पुरुषो येन हस्तिनेश्वरीकृतः, पश्चात्तस्यैव कृतघ्नतया शत्रुभूतः,तथा तत्सदृशः कथं त्वमपि न भवसि मम जीवितदायिनो धनस्याऽपहारेण शध्रुत्वं विदधत्।। इति गोपकथा // अथाऽवदन् मुनिः श्रीमान् यथाऽसौ सिंहिका ददौ / आलं सुनिश्चितं कृत्वा तथा त्वं दातुमर्हसि // तत्कथेपम्- अस्त्यनेकशिरणि-व्याप्तव्योमतलो गिरिः। वैताख्य इति विख्यातो जम्बूद्वीपे इहैव हि // 1296 // धौतधातुद्रवाऽऽरक्त-निझराम्मश्छलादलम् / यच्छू दारिता रक्तं क्षरन्तीव पयोमुचः॥ 1297 // यत्र क्वचिन्महानागाः क्वचित्पश्चानना मुदा / आसते लीलयाऽन्योऽन्य-मपश्यन्तोऽतिविस्तरे // कूटात्मकोऽपि यः सेव्यः शिखियुक्तोऽपि शीतलः / सपरागोऽपि निलि-ोजतेऽभ्रमूर्तिकः // गुहायां सिंहिका तस्य बहुशावसमाकुला / वसति स्म भयाऽभावा-दनुभ्रान्तमनाः सदा // 1300 // सिंहीकथा. XEASE SEXASSESSORIES 0636
SR No.600401
Book TitleManipati Rajarshi Charitam
Original Sutra AuthorN/A
AuthorJambukavi, Bhagwandas Pt
PublisherHemchandra Granthmala
Publication Year1922
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy