SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ परसुखिजनं लीलया प्रति वसति स्म / अन्यदा क्वचिदसमीक्षितचरणन्यासेन तस्य यूथस्याधिपतिः करेणुराजो विद्धः पादतले खादिरकीलकेनोव स्थितेन / ततोऽसौ तत्पीडया न शशाक पदमपि चलितुं, नाऽऽददे कवलं, न लेभे मनागपि रतिम् / ततस्तं ताशपदमवलोक्य यूथाधिपमेका करेणुका विशिष्टयुडियुक्ततया रात्री जगाम कञ्चनैकं जनपदम् / तत्रकग्रामाऽसबकेदारमध्ये कलमगोपमेकं निद्रया सुप्तं ददर्श / ततस्तं करेणादाय स्कन्धे चाऽऽरोप्य निनाय तं प्रदेशं यत्राऽऽस्ते स्माऽसौ यूथाधिपतिः / मुक्तस्तदन्तिके, दर्शितो यूथाधिपतिनोत्पाटय स्वकीयचरणः / तेनाऽपि सात्त्विकतया कार्यार्थमिहाराहमवश्यमनया करेणुकया समानीतः, अतोऽमुतो न भयमिति स्वस्थमानसेन तीक्ष्णच्छुरिकया पादं विदार्य समाचकृषे खदीरकिलकः ममर्द चरणतलम्, बबन्ध तत्र स्वोत्तरीयेण पट्टकमसौ, किंबहुना ? स्वस्थीकृतस्तेन यूथनाथः। . ततोऽयं मम महोपकारी वर्तते, येन जीवितं दत्तम्, अतोऽस्मै किञ्चिदामीति संपधार्य तेन मातङनाऽऽनाय्यस पुमानेकदेशं, दर्शितास्तत्राऽनेकाऽनेकपदन्तमुक्ताफलराशयः / ततोऽतिमुदितमनसा बडा वल्लीसन्तानेन दन्तपुञ्जाः, संयमितानि वस्त्रपर्यन्ते महत्वींषि मुक्तफलानि / ततपुनरऽसौ यूथाधिपो गृहीतदन्त-मुक्ताबलं तं मनुजं निजं स्कन्धमारोप्प कतिपयकरेणुकापरिवृतस्तं प्रदेश निनाय, यतः समानीतः, मुमुचे च स्कन्धात् SARSHAN
SR No.600401
Book TitleManipati Rajarshi Charitam
Original Sutra AuthorN/A
AuthorJambukavi, Bhagwandas Pt
PublisherHemchandra Granthmala
Publication Year1922
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy