SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ हारकथा नकम्. नवाचायकालमा ततोऽलेखि पुरस्तान्मे त्वयि सत्यहमीदृशीम् / अवस्थाप्रापित्तस्तेन त्वमुपेक्षां कृतवान् किम् ? // 563 // मयोक्तं भद्र न ज्ञातो युवयोर्युध्यमानयोः / मनागपि विशेषोऽतो माध्यस्थमवलम्बितम् // 564 // त्वत्संशयात् प्रवृत्तस्य त्वद्योग्यं तस्य कुर्वतः / भ्रान्त्या संभाव्यतेऽनर्थों मत्कृतोऽपि त्वयि स्फुटः॥५६॥ तदिदानी विशेषार्थ ग्रीवायर्या बनमालिका / बद्ध्वा युध्यस्व येनाऽहं वर्ते साहाय्यकर्मणि // 566 // एवमस्त्विति मद्वाक्यं प्रमाणीकुर्वता पुनः / तेन माला गले बद्ध्वा योद्धं प्रावेशि तद्रणे // 567 // तयोरत्यन्तदर्पण वालिसुग्रीवयोरिव / ज्ञाप्तः प्रहरतो रक्ष्यो मयाऽसौ वनमालया // 568 // ततः पाषाणखण्डेन मया लक्ष्येण मर्मणि / तद्रिपुस्ताडितः कोपात् तथाऽपतद्यथाऽबनौ // 569 / / प्रतिपन्नं ततस्तेन तयूथं निहते रिपो / सुग्रीवेणेव वाल्याख्ये रघुणेव मया क्षणात् // 570 // आपृच्छय तं कपि भूय-स्तां पहिं गतवान् क्रुधा / खात्वा खातं प्रविष्टश्च रात्रौ सेनापतेहम्। 57 // अद्राक्षं तत्र सुप्तं तं तया सार्ध मम स्त्रिया। पर्यड्के सितपटच्छम निद्राऽवष्टब्धलोचनम् // 572 // ततः कोपान् मया खड्ग-चक्रमादाय निर्दयम् / अकारि मूर्धविकलः स राहुरिव विष्णुना // 573 // सा तु दुश्वारिणी केश-राकृष्याऽभिहिता मया / यद्याऽऽक्रोशसि पापिष्ठे ततस्तेऽपि न जीवितम् // 575 // मूर्षरछेदभीता ता गृहीत्वा निर्गतस्ततः / प्राप्तश्च ग्राममात्मीय क्षेमेणैवं विचिन्तयन् / / 576 //
SR No.600401
Book TitleManipati Rajarshi Charitam
Original Sutra AuthorN/A
AuthorJambukavi, Bhagwandas Pt
PublisherHemchandra Granthmala
Publication Year1922
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy