________________ सफर ततः पूर्वाऽपरालोच-मपहाय महीभुजा / कोपादीक्षितमात्रोऽसौ वध्य आज्ञापितः परम् // 1205 // तेनाप्यारक्षकेणाऽसौ नागदत्तो विडम्बनाम् / कर्तुमारोपयांचक्रे गर्भ लूनपुच्छकम् // 1206 // अन्वलिप्यत रक्तेन चन्दनेन समन्ततः / पर्यधाप्यत रक्ते च वने रक्तस्रगम्वितः / / 1207 // पिटिकातलकृतच्छन्त्रो मषीपुण्डूकमण्डितो / ग्रीवालम्बिशरावब प्रावर्तत ततः पुरि / / 1208 // अत्रान्तरे हतःप्रोच्चै-डिण्डिमो बुबतेत्शम् / मातङ्गेन पुरीमध्ये पुराऽऽरक्षकवाक्यतः॥ 1209 // भो लोका ! नागदत्तोऽयं श्रेष्ठिपुत्रः स्वकर्मभिः। अवस्थामीहशीं प्राप्तो नीयते वध्यभूमिकाम् 1210 // अनेन कुण्डलं राज्ञो-ऽपहृतं तेन मार्यते / इदं मत्वा न कर्तव्यो राजद्रोहो महात्मभिः // 1211 // धर्मोऽयं क्षत्रियाणां च यदहो !! शिष्ट-दुष्टयोः। पालना-निग्रहो बादं कुर्वते मेदनीमुजः // 1212 // इति गम्भीरमाकर्ण्य दीवाकीर्तमहाध्वनिम् / किमेतदिति संभ्रान्तः पौरलोको व्यचिन्तत् // 1213 // कश्चित् प्रासादमारुह्य बीक्षांचके वदमिदम् / हा रत्नं कीत्श !! भूपो विनाशयितुमुद्यतः // 1214 // अन्यो गृहारिनिर्गत्य बहिरास्ते स्म चिन्तयन् / यद्यस्यापि भवेद्दोषः कोऽन्यः साधूयतामिति // काचिडयंतलाऽऽरूढा योषिद्धीक्ष्य तदाऽऽकृतिम् / अवोचदीशाचौराः किं स्युर्मातः कदाचन / / 1216 // इत्याधालापमाकर्ण्य स्त्रीणां प्रतिनिकेतनम् / साऽपि नागवसूर्गेह-मारूढा द्रष्टुमानसा // 1217 //