________________ K रकबा ततो मां कश्चिदैक्षिष्ट प्रातरित्याशयाऽध्वनः / उदधृत्य बंशजाल्यन्न-स्तयाऽहं प्राविशं सह // 537 // तत्रान्तरेऽनुपदिक-शामार्गेण सत्वरम् / आगत्य तैरहं खा-प्रहारजर्जरीकृतः // 538 // भूमौ च पातयित्वा तैः पादयोः मूनि हस्तयोः। कीलकैः कीलितोऽत्यर्थ दुःखमृत्युविधित्सया // 539 // ततस्ता महिलां लात्वा तेऽगुः पल्लिं निजां मुदा / अहं तु वेदनाग्रस्त-स्तत्रैव पतितः स्थितः // 540 // इतश्चैकः कापर्धाम्य-स्तं प्रदेश समागमत् / स मां वीक्ष्य क्षणान् मूर्छा-चशेन न्यपतद् भुवि // 541 // चिरात् संज्ञा समासाद्य ततोपक्रम्य सत्वरं / शल्यसंरोहिणी-शल्यो-हरणाख्योषधीद्वयम् // 542 // तथा जलं दलब्जिन्याः कुतोऽप्यादाय वानरः / समागमत् स मे पाच कृपया परवानलम् / / 543 // घृष्ट्वा शिलातले शल्योद्धरणीमौषधीं ततः / पयसाऽनेन हि गात्रा-ण्यलिप्यन्त व्रणानि मे // 544 // ततस्ते कीलकाः सद्य त्रुटित्वोत्पद्य तद्वशात् / एकदेशेऽपतन्नङ्ग-पञ्चकादपि मामकात् // 545 // भूयः संरोहिणी पिष्टवा यावदलिम्पदाहतः / तान् व्रणांस्तावदाऽऽपन्नं पूर्ववन्निव्रणं वपुः // 546 // सुस्निग्धबान्धवेनेव तेनाऽहं मरणाऽऽपदः / अमोच्यत तिरश्चापि सता कान्तारसंस्थितः // 547 // तेनाऽलेख्यक्षराण्युयों यथाऽहं समभवबजे / मिडकर्माऽभिधो वैद्यो-अभुवं पूर्वजन्मनि // 548 // ततो मृत्वा महाऽटव्या-मस्यां कपितयाऽभवम् उदानों यूथनाथोऽहं मथिताऽशेषवानरः / / 549 // REC ARECHAR %-2