SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ . सुकुमारि काकथा. | नितां, यया किल पतिव्रताव्रतं चरन्त्या गायनः पगुः स्कन्धेनोयते, पश्यामस्तावत् कीदृशमसौ गायति / ततः मणिपति-दा समादेशाऽनन्तरमानिन्ये तैः पुम्भिः स्कन्धाऽधिरोपितपङ्गुरसो / ततो दूरादेव दृष्टवा प्रत्यभिज्ञाता महीशेन. // 50 // ततो राजसंज्ञितेनैकेन पुरुषेणाऽऽपृच्छयत सा-भद्रे, किमितीदृशी रूपवती भूत्वेशं पीठसर्पिणं स्कन्धेन वह सि, सुकुमारिकयोक्तं-महाभाग ! किं करोमि ? ईश एव पितृभ्यामदायि मह्यं भर्ता, न चाऽयं पतिव्रताव्रतमाचरन्त्या त्यक्तुं शक्यते, तेनैवमेनं स्कन्धाऽधिरूढमुबहामि / ततस्तास्त्रीचरितश्रवणजनितविस्मयाऽऽपू. तव्रता- र्यमाणहृदयो जगाद नरपतिः "बाह्रो रुधिरमापितं भक्षितं मांसमूरुजम् / भागिरथ्यां पतिः क्षिप्तः साधु साधु प्रतिव्रत्ते॥१॥ तदाकर्ण्य, सुकुमारिका प्रत्यभिज्ञाताऽहमिति ससाध्वसा हिया मुखमेघश्चकार / ततो राज्ञा 'स्त्रीणां विसर्जनो दण्डः' इति निर्विषया ज्ञाप्यते / तद् भोः ! तपस्विन् !, यथा सुकुमारिका कृतघ्नतया जीवितोपकारकमपि निजभर्तारं व्यापादितवती, तथा त्वामपि मबाह्यप्राणहारिणमहं लक्षयामि // इति सुकुमारिकाकथानकम् // ALLSEEMP3 प्रत्युवाच मुनिर्भद्र ! कुञ्चिकैवमनार्यया / सुकुमारिकया तुल्यान् ब्रुवन् साधून लज्जसे // 1002 // // 50 //
SR No.600401
Book TitleManipati Rajarshi Charitam
Original Sutra AuthorN/A
AuthorJambukavi, Bhagwandas Pt
PublisherHemchandra Granthmala
Publication Year1922
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy