________________ BABASSES किरेक आसीत् / सोऽन्यदा शकटमादाय दारुसंग्रहनिमित्तं महाटवीं प्राविशत् / तत्रचातिभासुर-रुचिर-सर-2 मणिपति-ल ललोचनयुगलो लीलोल्लालितललितलागूलदलितभूतलो मत्तमातङ्गकुम्भनिर्मंदोद्भूतभूरिमुक्ताफलाऽलङ्कृ॥६२॥ला तधरणिपीठः कठोरदंष्ट्राकरालमुखकुहरविभीषणो बुभुक्षाक्षामकुक्षितया भक्ष्यं मृगयमाणः केशरी तमेव प्रदेशं जगाम / ततोऽतिक्षुत्क्षामकुक्षितया 'मामेष भक्षयिष्यति' इति संत्राससस्तवसना, कम्पमानशरीरयष्टिः, वेगेन समोपवर्तिनं महान्तमवनिरुहमसौ वधर्किरारोह यावत् तस्याप्युपरि कपिलकेशरविसरभासुराकारकरालदृष्टिः, अलक्तकसदृशमुखरुचिमहती वानरवधूरास्ते स्म / ततोऽसौ तां तादृशीमवलोक्यसंभ्रमोद्भतवेपथुः, 'अहो !! पश्य, कीदृशमापतितमिदम्, अधस्तात् केशरी, उपरि पुनरियं वानरी, किमिदानीं मन्दभाग्यः करोमि इति संचिन्तयन् कम्पितुमारेभे। ततस्तया वानर्या 'मदर्शनादयं वराको भीतः' इति संचिन्त्य कृपापरीतचित्ततया किल मानुषभाषयाऽभाणि-भद्रक ! मा भैषीः, नाऽहं तव विरूपकचिन्तिका / बता स्तस्याः तमचनमाकये स्वस्थचेतास्तदन्त एवासावासांचके / सिंहस्तु सदधस्ताद अनासादितभक्ष्यो वर्षकिनिबद्धदृष्टिः, लाल्गलस्फालितमहितलो बहलध्वनिवधिरितसकलदिक्चक्रवालो बलादारटन् समस्थितः / अत्रान्तरेऽस्यापि वर्षकेः सिंहभयापसरणेऽसमर्थोऽहमिति लज्जयेवागमत् सविताऽस्तम् / 'सिंहस्य दर्शनादमा वेष वराकः' इत्युपा मिसरणेऽसमर्थोऽहमिति लजवालदिक्चकवालो बलादार