SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ ॐॐॐॐॐकी स कालं गमयामास बहुमेवं ससंमदः / नागवस्वा समेतात्मा एपौराहामलायम् // 1257 // स निशान्तस्थितोऽन्येधु-रकस्माद्भीतमानसः / चिन्तयामास किन्त्वेव-महमासे निराकुलः // 1258 // यद्येवमेव संसक्तो विषयेषु निजायुषः / क्षयान्तं प्रयास्यामि ततः किं शरणं मम // 1259 // नार्थात्तावत्परित्राणं न मातुर्जनकामवा / नातिवल्लभकान्ताया धर्म हित्वा जिनोदितम् // 1260 // अन्यजन्मन्यपि प्राज्य-मकार्ष धर्ममादरात् / तेनेह जन्मनि श्रीमत्-कुले जातो महीयसि / / 1261 // इत्यादि बहु संचिन्त्य परमार्थ निवेद्य च / स्वप्रियायै महर्याऽसौ निश्चक्राम प्रियायुतः // 1262 / / ततोऽनुपाल्य सद्धर्म नागदत्तमुनिश्चिरम् / देवलोकं ययौ धीमान् साध्वी नागवसुस्तथा // 1263 // भो ! आयुष्मन्न गृहन्ति परस्वं श्रावका अपि / तपस्विनस्तु लान्तीति कः अडत्ते सकर्णकः // 1264 // 4 तज्जहाहीदृशं ग्राह-मसंभाव्यं तपस्विषु / येनाऽन्यत्र वयं यामो विहर्तु समयो यतः॥१२६५ / / . इति नागदत्तकथानम् // बभाषेच वणिग्भिक्षो! यादृशाः स्युस्तपस्विनः। तादृशानप्यहं जाने श्रावकाँश्चात्र शासने // 1266 // त्वं तु तस्य कृतघ्नत्वात् समानो वनवासिनः / न त्वहं तेन नैतस्मा-निवर्तेऽध्यवसायतः / / 1267 // इदं हि किल लौकिककथासु श्रूयते- यथा कश्चिन् निजकुटुम्बभरणव्यापाराकुलितमानसो वर्ध- M
SR No.600401
Book TitleManipati Rajarshi Charitam
Original Sutra AuthorN/A
AuthorJambukavi, Bhagwandas Pt
PublisherHemchandra Granthmala
Publication Year1922
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy