SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ चरित्रम्. सिंहकथा याद् उपरमसे, ततो यावदहमध्यासेऽमु महीरुहं तावत् प्रतीक्षस्व इतिवचनसो महीयान् भ्राता महीरुहमारोह / पणिपति 1 ततस्तेन कनीयसा परार्थकरणशीलतया स्वमरणमवगणय्यैव गुह्यकादाऽऽकृष्याञ्जनमञ्जिते तस्य केसरिणो विलो॥३६॥ चने, ततः सवीर्यतयाऽञ्जनस्य झटित्युन्मील्य लोचनयुगलं मृगाऽधीपो ददर्श च तमेव वैद्यपुत्रमग्रतः / ततोऽति क्षुत्क्षामकुक्षितया भक्षितवाँस्तमेव लोचनोद्घाटयितारम् / द्वितीयस्तु तत्र केसरिणि ततः प्रदेशादपक्रान्ते शनैः शनैस्तरोरुत्तीर्याऽहो !! पश्य कीदृशो महाऽनर्थोऽकाण्डदण्ड इवाऽयं भातृमरणलक्षणः पतितः, इति शोकवशविवशान्तराऽऽत्मा / अथवा-- जातस्य हि ध्रुवो मृत्यु-ध्रुवं जन्म मृतस्य च / इत्याऽऽत्मानं धारयन नगरी स्वामगात् स च // 724 // तत्र च दर्शितं स्वविज्ञानं नरपतये, तेनाप्यातकुशल इति दान-सन्मानादिभिः संपूज्य स्थापितः पिपदे इति // व तद् भो! मुनिपते ! यथाऽसौ सिंहः कृतघ्नस्तमेव जीवितदायिनं वैद्यकुमारं हतवान् तथा त्वमपि मां जीवितदाननोपकारकं याद्यप्राणाऽपहारेण हन्तुमिच्छसि ? अहो कुलिनता !! अहो कृतज्ञता !! अहो धार्मिकता !! अहो महानुभाविता!! तपस्विनः / // इति सिंहकथानकम् // AASHARASINESSING CREASEAR
SR No.600401
Book TitleManipati Rajarshi Charitam
Original Sutra AuthorN/A
AuthorJambukavi, Bhagwandas Pt
PublisherHemchandra Granthmala
Publication Year1922
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy