________________ %-5 मान्यवर अथाऽवोचन् मणिपतिः-भद्र ! तिर्यक्समान किमु साधून वदसि ? मेतार्यकथां त्वं श्रुतवान्न किं ?- // 75 // 4 अस्ति विस्तारवत्पस्त्य-स्तोमैर्देवपुरायते / यत्तन्महाविभूत्याऽऽयं साकेताख्यं महापुरम् // 755 / / / | मेतार्यकथातत्राऽऽसीत्सादिताऽराती राजा चन्द्रावतंसकः / गुणानामाकरः सिन्धू रत्नानामिव यः सदा // 756 / / अणुव्रतानि पश्चापि तथा त्रीणि महाशयः। गुणव्रतानि च चत्वारि दधौ शिक्षापदानि यः // 757 / / नकम्. तस्याऽऽसीद्धारिणी देवी यस्याः पुत्रौ बभूवतुः / मुनिश्चन्द्रश्च सौम्याऽऽस्यो गुणचन्द्रस्तथाऽपरः॥७५८॥ ज्येष्ठत्वान् मुनिचन्द्राय यौवराज्यं स भूपतिः / गुणचन्द्राय तु प्रादाद् भुक्त्याऽयोजयिनी पुरीम् / / 759 // पद्मावत्यऽभिधा भार्या द्वितीया तस्य भूपतेः। आसीद् यस्या महात्मानौ जज्ञाते द्वाविमो सुतौ।। 760 / / सागरचन्द्रसुचन्द्रौ चन्द्राविव मनोहरौ / समस्तराजलोकस्य कुलाऽऽकाशविभूषको // 761 / / अन्यदा तेन भूभा पौषधस्थेन पर्वणि / क्वचिद्वासगृहे रात्रौ प्रतिमा प्रत्यपद्यत / / 762 / / यावज्ज्वलति दीपोऽयं तावत् स्थातव्यमीशा / धिया सद्ध्यानमापूर्य गुणाऽभ्यासविधित्सया // 763 // यामेऽथ प्रथमे पूर्ण स्नेहाऽभावात् प्रदीपकम् / तत्र विध्यान्तमालोक्य दध्यौ शय्यानुपालिका // 764 // दुःखं ध्वान्ताऽऽवृते धाम्नि स्वामी स्थास्यति दीपके / विध्यातेऽतः पुनस्तैलं क्षिपाम्यत्राऽहमादराद् // इति ध्यात्वाऽक्षिपत्तैल-मजानाना महीपतेः / स्वाभिप्रायमहो ! ! कष्ट-मज्ञानमहि(मंह)सावहम् 766 // -रजनन