SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ स्व पणिपति-A ब // 37 // मेतार्यव र एवं हि-त्रि-चतुर्थेषु प्रहरेषु हितकाम्यया / तेलक्षेपानिशा सा तयाऽज्वाल्यत दीपकः // 767 // ततोऽतिसुकुमारस्वा-दृवस्थानेन तावता / तीनवेदनया मृत्वा देवलोकमगान्नृपः // 768 // प्रतिज्ञाशैलमारुह्य न यो भूयः पतत्यधः / साधयत्यात्मकार्य स यथा चन्द्रावसंतकः // 769 // अथ क्षपाक्षये वीक्ष्य क्षितीशं क्षितिभृजनः / देवभूयमितं शोका-चक्रन्द विलपत्रिदम् // 770 // हा स्वामिन् ! कुत्र यातोऽसि विहायास्माननायकान् / देहि प्रतिवचो नाथ ! विलपद्भ्योऽतिदीनकम् // इत्येवं बहुधाऽऽकन्ध मृतकार्याणि भूपतेः / राजलोको व्यधात् को वा प्रियोप्यन्यद्विधास्यते // 772 / / / मुनिचन्द्रोऽपि जानानः संसाराऽसारतामिदम् / चिन्तयामास निःशङ्को हा !! विचित्रा विधेर्गतिः॥ यत्पातरीक्षितं वस्तु प्रदोषे न तदीक्ष्यते / यदा तदाऽऽसितुं युक्तं किमेवं तु निराकुलैः // 774 // तथा च महापुरुषोपदेशः- . आयुर्वायुविलोलतूलतरलं यायावरं यौवनं, भूतिभूतिरिय प्रयातपवन-प्रेङ्खोलनमंसिनी। कामः काममकामलामलशा-मप्यन्धतावान्धवः, सर्व गत्वरमित्यवेत्य जनते मा मालजालं कथाः॥ अतः करोम्यहं स्वस्मै हितमित्यवधार्य तां / पद्मावतीं समाहृय द्वितीयो जननी जगौ // 776 // अम्ब ! राज्यं स्वपुत्राभ्यां देहीदं येन धार्मिकः / भूत्वाऽहं श्रेयसे चेतः प्रच्छामि निराकुलः // 777 // - वि., सवै गवाद्वितीयो जनिराकुलः / %
SR No.600401
Book TitleManipati Rajarshi Charitam
Original Sutra AuthorN/A
AuthorJambukavi, Bhagwandas Pt
PublisherHemchandra Granthmala
Publication Year1922
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy