________________ हारकथा PATAकर तमो यथाऽभव भूपः स भोगामा मुभाजमम् / स्वार्थ कुर्षस्तथान्त त्वं कुष्य किमेतया?४०७|| यथेषा तु यं लातुं वरारोह ! न पाम्छति / नियतां तहि ते त्वन्या भवितारो परखियः॥ 408 // इति तेषां समाकर्ण्य समालापं परस्परम् / वातायनस्थिता देवी चेल्लगाऽचिन्तपसदा // 109 // अहो मिण्टेन कीरज्ञ युक्तियुक्तमुदाहृतम् / मरिष्ये यद्यहं राज्ञः ततः किं हास्यते किल // 10 // प्रत्युतवं मृता रौद्रध्यानमध्यास्य संमृतौ / भीमायां पर्यटिष्यामि दानशीलविवर्जिता। 411 // इति संचिन्त्य सा देवी मरणाध्यवसायतः / निवृत्त्य हारसंतुष्टा भूयोऽपि बुभुजे श्रियम् // 412 // अन्यदा दिव्यहारोऽसौ त्रुटितो दैवयोगतः / संघातुं न च तं कश्चिद् बहुवकत्वतः क्षमः // 413 // स्यादा कश्चित्तथापीदं किल देवेन भाषितम् / य इमं संधास्यते हारं तस्य मूर्धा स्फुटिष्यति // 414 // ततोऽन्यस्मिन् दिने राज्ञा दापितः पटहः पुरा / हारं यः संघास्यत्येनं तस्मै लक्ष प्रदीयते // 415 // तपुत्वा मणिकारेण-केन हारः स आददे / संघातुं तस्य मूल्याध लात्वाङ्गीकृतकृत्युना // 416 // ततो निराकुले स्थाने स्थित्वा तेन यथाक्रमं / मौक्तिकानि समावन्यां प्राग्न्यस्तानि शनैः शनैः॥४२७॥ ततो बुषिप्रयोगेण गुणान् तान् माक्षिकोक्षितान् / कृत्वा मौक्तिकरन्ध्राणां पुरतोऽमुश्चदेकतः // 41 // ततो माक्षिकगन्धेन समाजग्मुः पिपीलिकाः / सूक्ष्मास्तान् गुणमान्तान् गृहीत्वा तुण्डशचिभिः॥४१९॥