________________ चरित्रम. काष्ठमुनि कथा. तत्पुत्र ! मम कार्य नो त्वद्राज्येन मनागपि / तपोराज्येऽत्र संप्राप्ते सर्वसौख्यविधायिनि // 1452 // मणिपति त्वं पुनः कुरुषे वाक्यं मयोक्तं यदिःसांप्रतम् / ततोऽङ्गीक्रियतां धर्मों जिनेन्द्रमुखनिर्गतः // 1453 // // 72 ॥मा अपि च-प्रतिपद्यस्व भगवदहन्मुखसरसिरुहप्रसूतानि जीवाड-जीव-पुण्य-पापा-ऽऽश्रव-संवर-निर्जराबन्ध-मोक्षलक्षणानि नव तत्वानि, परिहरस्वाऽकल्याणकारिमित्रसम्बन्धः, कुरुष्व समस्तजगज्जन्तुष्वनुकम्पाप्रव णं चेतः, परित्यज दुर्जनमिव दवीयसा सकललोकोपतापकारिणं क्रोधम्, विधेहि विविधबुधजननम्रतया मृदु9 भावम्, अवधीरय कुटिलगमनां भुजङ्गीमिव मायाम्, विध्वंसयान्धकूपमिव दुष्पूरोदरं लोभम्, चिन्तयस्व संसारासारताम्, भावयस्व स्वकर्मविचित्रताम्, निरूपयस्व घोरान्धकारपरिपूरितनरकेषु छेदन-भेदन-कुनदहना-नादीनि दुःखानि, निभालयस्वेहैव पापकारिणां दारिद्य-दौर्भाग्य-मौर्योपहतानां काश-शोक(ष) भगन्दर-गलत्कुष्टादिरोगशताकुलताम्, विरम निरपराधप्राणिप्राणप्रहाणकरणात् / निवर्तस्व कर्णकोटरकटुकहै वचनोचारणचतुरत्वात्, प्रत्याख्याहि अन्यायेन परद्रव्यहरणप्रवणताम्, मातरमिव परयुवतिं पश्य, परिमाणयहस्त्य-श्व-रथ-पदाति-कोशादिपरिग्रहम्, परिमुश्च विशिष्टचेष्टशिष्टानिष्टं दिवसावसानभोजनम्, प्रयच्छ दीना-ऽनाथ-कृपणादिजनाय कृपया धनम्, पूजय धर्मबुद्ध्या सिद्विवधूषडानुरागबुद्धीन ब्रह्मचारिणः / का- रयस्वाहनिशं त्रिदशाऽधीशनिकरमुकुटकोटितटपतत्पटुगन्धदिव्यकुसुमरेणुरञ्जितचरणारविन्दजिनमन्दिरेषु महो I // 72 // ॐ45