SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ ततोऽसौ देवता सद्य-स्तद्भक्तिप्रवणीकृता / सोपयोगाऽभवत् किं हि न सिध्येद् भक्तिकारिणाम् // अनान्तरेऽतितीक्ष्णायां शूलिकायां नृपाज्ञया / आरोपितो नियुक्तैस्तै- गदत्तोऽस्तसाध्वसः // 1232 // ततोऽसौ शूलिका सद्यो देवताशक्तितोऽभवद् / द्विखण्डा नागदत्तस्याऽ-कृत्वैव वपुषि व्यथाम् // अन्यस्यां पुनराकोपा-दध्यारोप्यत तैनरैः। तथैव साऽपि भग्नाहो !! देवताशक्तिरभुता // 1234 // पुनराऽरोपितोऽन्यस्यां तृतीयस्यामतिनुधा / तस्या अपि स एवाऽभूत् पन्थास्तेषां प्रपश्यताम् // 1235 // ततःशलामनाहत्य पाशेनोद्बन्धितुं दृढम् / ते समारेभिरे यावत् सोऽपि तत्राऽत्रुटत् क्षणाद्।। 1236 // एवं वारत्रयं याव-बदा पाशोऽत्रुटत्तदा / कर्तयध्वं शिरोऽस्येति नगराऽऽरक्षकोऽवदत् // 1237 // ततस्तदाऽऽक्षया यावत् कन्धरायां न्यधीयत / खड्गस्तावदभूत् पुष्प-दामासौ देवतावशात् / / 1238 // तं दृष्ट्वा पुरुषैर्भातै राज्ञे सर्वो न्यवेद्यत / वृत्तान्तो नागदत्तस्य विस्मयं जनयन् सताम् // 1239 / / / तात्वा भूभुजा प्रोक्तं रे रे !! झटिति मेऽन्तिकम् / समानयन्चमीक्ष-मदमुतं यदि वर्तते // 1240 // यदाऽऽज्ञापयति स्वामी भणित्वेति नियुक्तकैः। आनिन्येऽथ प्रभोःपा भामदत्तः ससंम्रमः॥१२४१॥ राज्ञा संपूज्य संमोक्तो भद्र ! ज्ञातं मयाऽधुना / नास्याऽकार्यस्य कर्ताऽसि त्वमीक्षप्रभावतः // 1242 केवलं कथयेदानीं सदभावं त्वं ममानतो। येनाऽहं यस्य यत्कार्य तत्करोमि सुनिश्चितम् // 1243 // कब
SR No.600401
Book TitleManipati Rajarshi Charitam
Original Sutra AuthorN/A
AuthorJambukavi, Bhagwandas Pt
PublisherHemchandra Granthmala
Publication Year1922
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy