________________ मणिपति // 75 // ACCEOGRESकलवाल एवं संचिन्त्य तस्यैव साधोः पादान्तिकेऽग्रहीत् / प्रव्रज्यां कुचिकाड-स्त्यक्त्वा सङ्गं गृहादिकम् 1517 // तत्पुत्रोऽपि च संत्यज्य तां तादृक्षां कुशीलताम् / गृहीत्वाऽणुव्रतः सम्यग् बभूव श्रावकः परः // 1518 // ततो मणिपतिः साधुः साटै कुञ्चिकसाधुना / उज्जयिन्या निरेत्याशु जगाम गुरुसभिधौ // 1519 // 12 तत्राऽन्या अपि भिक्षूणां प्रतिमाः प्रतिपद्य सः। आलोचनप्रतिक्रान्तः स क्रमेण महामुनिः // 1220 // ततः पुनः समभ्यस्त-द्वाशप्रतिमस्तपः / कुर्वन् श्रामण्यपर्यायं पालयामास निर्भयः // 1521 // पर्यन्तेऽथ च संलिख्य स्वं समाधानसंयुतः / कृतभक्तपरित्यागो देवभूयं जगाम सः॥१५२२ // ततः च्युत्वा किलावाप्त-सम्यक्त्वः पुनरप्यसो / निर्वाध निश्चलं स्थानं सिद्धयाख्यं प्राप्स्यतीप्सितम्॥ इति जम्बूकविविरचितं श्रीमणिपतिराजर्षिचरितम् // हस्ती हारः सिंहो मेतार्यः सुकुमारिका / भद्रोक्षा गृहकोकिलः सचिवा बटुकोऽपि च // 1524 // नागदत्तो वहकिश्च चारभटथथो गोपकः / सिंही शीतादितहरिः काष्ठर्षिःषोडशो मतः॥ 1525 // कथा संग्रहः // शुभं भवतु // रुपवाडSE // 75 //