SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ वारु तत्रातिवाद्य रजनीं तच्चेष्टाऽऽहितविस्मयः। प्रातरुत्थाय वैराग्यात् प्राबाज जिनशासने // 640 // तद् भो इदं मया स्मृत्वा-ऽभाणि भद्राऽतिसाध्वसं / अभ्यधाभयः कष्ट-मन्वभावि मुनेतराम् // 642 / / ततश्चतुर्थके यामे योनजो नाम सन्मुनिः। तदर्थमेव निरगाद् उपाश्रयवहिर्विभीः // 641 // सोऽपि तं हारमुदीक्ष्याऽऽचार्यकण्ठावलम्बितंही! भयातिभयं कीदृग् अवनित्यन्तराविशत् // 643 // तं निशम्याऽभयोऽवोचद् भयातिभयसंभवः। कुतोऽभूद् भगवन्नेवं येन भीत इवावदः // 644 // 5 मुनिनाऽवाचि गार्हस्थ्ये यद्भयातिभयं मया / अन्वभाव्यधुना तद् भोः ! स्मृतिगोचरमागतम् // 645 // तेनोदितं कथं साधु-रभ्यधारयतामहो! / अन्वभावि यथैवेह मया जन्मनि साध्वसम् // 646 // उज्जयिन्यां पुरि श्रेष्ठी घनदत्ताऽभिधोऽभवत् / सुभद्रा तस्य भार्याऽऽसीत् पुत्रोऽहमभवं तयोः // 647 // भार्या च श्रीमती नाम्ना ममाऽऽसीच्छ्रीहरेरिव / प्रेम्णा रक्ता च भक्ता च प्राणेभ्योऽप्यतिवल्लभा 648 बहुना ?- या क्रमौ क्षालयित्वाऽम्भः श्रद्धयाऽपात्पतिव्रता / नित्यशो नास्ति भक्ते हि किश्चिदत्राऽतिदुष्करम्। अन्यदाऽहं तयावाचि श्रद्धा मे मृगपुच्छजे / मांसे योनय(?)तछीघ्रं कुतोऽप्यानीय दीयताम् // 650 // मयोक्तं किं पुनस्ते स्युः साऽऽह राजगृहे पुरे / श्रेणिकस्य गृहे सन्ती-त्येतटाकर्ण्यते किल // 651 // ततोऽहं स्नेहवशतो गतो राजगृहं पुरं। तदीये बहिरुधाने द्रुमच्छायामशिश्रियम् // 652 / / SARAL ECLEARN
SR No.600401
Book TitleManipati Rajarshi Charitam
Original Sutra AuthorN/A
AuthorJambukavi, Bhagwandas Pt
PublisherHemchandra Granthmala
Publication Year1922
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy