________________ मणिपति / 29 // नका . बहिःस्थ एव पश्यामि चेष्टा जल्पं शृणोमि च / एतयोस्तावभ्रान्तं येन स्यान्मे बितर्कितम् // 628 // साऽथ श्वश्रूवाऽभ्यधाय्या सुस्वादुपिशितं त्वया / कुतोऽद्याऽऽसादितं सब ईगत्यम्तमेदरम् // 629 // 2 पारकचासाऽवोचदम्ब ! जामातु-स्तवेवेदं महारसं / श्वश्र्वाऽभाणि कथं सर्व ततोऽभाणि तयाऽऽदितः // 630 // तत्वाऽभिहितं श्वश्र्वा न सुते चार्वनुष्ठितम् / घ्नन्त्या स्वदयितं मुग्धे यस्तव प्राणनायकः // 61 तयोक्तमम्ब ! स प्रोक्तो मया प्रथममेव हि / न त्वयोर्ध्व महाभाग ! प्रेक्षितव्यं मनागपि // 622 // चिन्तितं च गृहीत्वाह-मस्यैव पिशितं बहु / शूलाभिन्नस्य यास्यामि न विधास्येऽस्य किञ्चन // 633 // वारितेनाऽपि तेनोव विलोक्याऽऽशु पलायितम् / यदा तदा मया कोपाद् एतदीगनुष्ठितम् // 634 // ततस्तदेशं श्रुत्वा तयोरन्योन्यभाषितं / रोमाञ्चितवपु त्या तत्स्थ एवं व्यचिन्तयम् // 635 // अहो ! ! मे प्राणतुल्यायाः विस्मयाऽऽधायि चेष्टितं / यजन्तोः श्रृण्वतोऽपि स्यात् पश्यतः किं पुनर्भयम्॥ हसन्ति सार्धमन्येन पश्यत्यन्यं स्वचक्षुषा / सार्धमन्येन भाषन्ते धिक चेष्टां योषितामिति // 637 // तथा- दुझिं हृदयं यथैव वदनं यदर्पणान्तर्गतं, भावः पर्वतदुर्गमार्गविषमः स्त्रीणां न विज्ञायते। चित्रं पुष्करपनतोयचपलं नैकत्र संतिष्ठते, नार्यों नाम विषाङ्कुरैरिव लता दोषैः समं वर्धते / 638 // // 29 // इति संचिन्तयन्नैव ततः स्थानात् पुनर्गतः। प्रत्यक्पदैर्भयोभ्रान्तः प्रतोल्यां यक्षिणीगृहम् / / 639 // वर