SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ MEDIA% RECउनका पालन अत्रान्तरे तयाऽछेदि छेकर्यका ममोरुकः / बहिः स्थितोऽसिघातेन ध्यायतः कुलदेवताम् // 616 // ततोऽहं दारि यक्षिण्याः पतितोऽग्रेऽतिपीडया / मुमूर्षुरिष मुक्ताङ्गः पृथिव्यां प्रलपनिदम् // 610 // हा माती पितातः ! देवि यक्षिणि ! रक्ष मां / अनाथं शाकिनीग्रस्तं रटन्तं करुणाऽऽस्पदम् // 18 // अथैवं प्रलपन्तं मां विज्ञायाऽग्रे व्यवस्थितं / प्रत्यक्षीभूय कृपया न्यगादीत् कुलदेवता // 619 // भद्राऽस्ति मे व्यवस्थेह शाकिनीभिः सहेदृशी। यत्पतोल्या बहिर्वस्तु तत्तासामपरं मम // 620 // तेन ते रक्षितो नोरुः कुलदेवतयाऽपि हि / मयाऽत्र किन्तु मा रोदीः करोमि स्वस्थमञ्जसा / / 621 / / इत्युक्त्वा दिव्यया शक्त्या सा तूरुमै पुनर्नवः / कुलदेवतयाऽकारि तत्क्षणादेव हेलया / / 622 // उत्थायाऽहं ततस्तस्मात् प्रणम्य कुलदेवतां ! प्रयातः श्वसुरागारं दत्तार्णलकपाटकम् // 623 // द्वारमुद्घाटयामीति बुद्ध्या यावभिरीक्षितं / कुश्चिकाविवरेणान्त-मया दीपप्रभावशात् // 624 // | तावत्तां महिला श्वश्र्वा सार्ध विश्रम्धमानसम् / अद्राक्ष पिवती मद्यमभन्तीं पिशितं तथा // 625 // ततोऽचिन्ति मया चित्रं मत्मियेयं विनाऽपि मां। पिवती दृश्यते मयं न प्रायः शीलशालिनी // 626 // तथा च नीतावप्युक्तम्बठरश्च तपस्वी च शूरवाऽप्यकृतवणः / मद्यपा स्त्री सतीत्वं च राजन् ! न श्रद्दधाम्यहम् // 627 // CE %-5
SR No.600401
Book TitleManipati Rajarshi Charitam
Original Sutra AuthorN/A
AuthorJambukavi, Bhagwandas Pt
PublisherHemchandra Granthmala
Publication Year1922
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy